________________ 76. 43 ] हरिवंश [27.. 24 मातुश्च शिरसा पादौ निपीड्य यदुनन्दनः / / अनेन स्त्रीकलत्रेण तवान्तःपुरशोभिना / . सासिञ्चत्प्रनवोत्पीडैः कृष्णमानन्दनिःसृतैः // 43 कथं दीनेन कर्तव्यं त्वयि लोकान्तरं गते // 10 यादवांश्चैव तान्सर्वान्यथास्थानं यथावयः। ननु नाम स्त्रियः साध्व्यः प्रियभोगेष्ववश्चिताः। पप्रच्छ कुशलं कृष्णो दीप्यमानः स्वतेजसा॥४४ पतीनामपरित्याज्यास्त्वं तु नस्त्यज्य गच्छसि // 11 बलदेवोऽपि धर्मात्मा कंसभ्रातरमूर्जितम् / अहो कालो महावीर्यो येन पर्यायकर्मणा / बाहुभ्यामेव तरसा सुनामानमपोथयत् // 45 कालतुल्यः सपत्नानां त्वं क्षिप्रमपनीयसे // 12 तौ जितारी जितक्रोधौ चिरं विप्रोषितौ व्रजे। वयं दुःखेष्वनुचिताः सुखेष्वेव तु योजिताः / स्वपितुर्भवनं वीरौ जग्मतुर्दृष्टमानसौ // 46 कथं वत्स्याम विधवा नाथ कार्पण्यमाश्रिताः // 13 इति श्रीहरिवंशे षट्सप्ततितमोऽध्यायः // 76 // स्त्रीणां चारित्रलुब्धानां पतिरेकः परा गतिः / त्वं हि नः सा गतिश्छिन्ना कृतान्तेन बलीयसा॥ 77 वैधव्येनामिभूताः स्मः शोकसंतप्तमानसाः। वैशंपायन उवाच / रोदितव्ये ध्रुवे मनाः क गच्छामस्त्वया विना // 15 भर्तारं पतितं दृष्ट्वा क्षीणपुण्यमिव ग्रहम् / सह त्वया गतः कालस्त्वदके क्रीडितं गतम् / कंसपत्न्यो हतं कंसं समन्तात्पर्यवारयन् // 1 क्षणेन च विहीनाः स्म अनित्या हि नृणां गतिः॥ तं महीशयने सुप्तं क्षितिनाथं गतायुषम् / अहो बत विपन्नाः स्म विपन्ने त्वयि मानद / भार्याः स्म दृष्ट्वा शोचन्ति मृग्यो मृगवधे यथा // 2 एकदुष्कृतकारिण्यः सर्वा वैधव्यलक्षणाः // 17 हा हताः स्म महाबाहो हताशा हतबान्धवाः / त्वया स्वर्गप्रतिच्छन्दैालिताः स्म रतिप्रियाः। वीरपन्यो हते वीरे त्वयि वीरव्रतप्रिये / / 3 त्वयि कामवशाः सर्वाः स नस्यज्य क गच्छसि। इमामवस्थां पश्यन्यः पश्चिमां तव नैष्ठिकीम् / आसां विलपमानानां कुररीणामिव प्रभो। कृपणं राजशार्दूल विलपामः सबान्धवाः / / 4 प्रतिवाक्यं जगन्नाथ दातुमर्हसि मानद // 19 छिन्नमूलाः स्म संवृत्ताः परित्यक्ताः स्म शोभनैः / एवमार्तकलत्रस्य श्राम्यमाणेषु बन्धुषु / त्वयि पश्चत्वमापन्ने नाथेऽस्माकं महाबले // 5 गमनं ते महाराज दारुणं प्रतिभाति नः // 20 को नः पांसुपरीताङ्गयो रतिसंसर्गलालसाः।। नूनं कान्ततराः कान्त तस्मिल्लोके वरस्त्रियः / लता इव विचेष्टन्त्यः शयनीयानि नेष्यति // 6 ततस्त्वं प्रस्थितो वीर विहायेमं गृहे जनम् // 21 इदं ते सततं सौम्य हृद्यनिःश्वासमारुतम् / किं नु ते करुणं वीर भार्यास्वेतासु भूमिप / दहत्यर्को मुखं कान्तं निस्तोयमिव पङ्कजम् // 7 आर्तनादं रुदन्तीषु यन्नेहाद्यावबुध्यसे // 22 इमौ ते श्रवणौ शून्यौ न शोभेते विकुण्डली / अहो निष्करुणा यात्रा नराणामौर्ध्वदेहिकी / शिरोधरायां संलीनौ सततं कुण्डलप्रिय // 8 ये परित्यज्य दारान्स्वान्निरपेक्षा व्रजन्ति ह॥ 23 क ते स मुकुटो वीर सर्वरत्नविभूषितः / अपतित्वं स्त्रियाः श्रेयो न तु शूरः स्त्रियाः पतिः / अत्यन्तं शिरसो लक्ष्मी यो दधात्यर्क सप्रभः // 9 / स्वर्गस्त्रीणां प्रियाः शूरास्तेषामपि च ताः प्रियाः / - 142 -