________________ 100. 54 ] हरिवंशे [ 100.83 सोऽहं पृथिव्या वाक्येन पर्वतान्समुपस्थितः।। धन्या भवन्तः पुण्याश्च नित्यमाश्चर्यविश्रुताः / धन्या भवन्तो दृश्यन्ते बह्वाश्चर्याश्च भूधराः // 54 आधाराश्चैव विप्राणामेवमाह प्रजापतिः // 69 काश्चनस्याग्ररत्नस्य धातूनां च विशेषतः। स्वयंभवोऽपीह परं भवत्सु प्रश्न आहितः। तेन रत्नाकराः सर्वे भवन्तो भुवि शाश्वताः // 55 युष्मत्परतरं नास्ति श्रुत्या वा तपसापि वा // 70 मम त्वेतद्वचः श्रुत्वा पर्वतास्तस्थुषां वराः / प्रत्यूचुस्ते ततो वाक्यं वेदा मामभितः स्थिताः / ऊचुर्मी सान्त्वयुक्तानि वचांसि वनशोभिताः // 56 आश्चर्याश्चैव धन्याश्च यज्ञाश्चात्मपरायणाः // 71 ब्रह्मर्षे न वयं धन्या नाप्याश्चर्याणि सन्ति नः / यज्ञार्थे तु वयं सृष्टाः सृष्टा येन स्म नारद / ब्रह्मा प्रजापतिर्धन्यः स चाश्चर्यः सुरेष्वपि // 57 तदस्माकं परा यज्ञा न वयं स्ववशे स्थिताः / सोऽहं पितामहं गत्वा सर्वप्रभवमव्ययम् / स्वयंभुवोऽपीह परा वेदानां च परा गतिः / / 72 तस्य वाक्यस्य पर्यायं पर्याप्तमिव लक्षये // 58 ततोऽहमब्रुवं यज्ञान्गृहस्थाग्निपुरस्कृतान् / / 73 सोऽहं स्वयंभुवं देवं लोकयोनि चतुर्मुखम् / भो यज्ञाः परमं तेजो युष्मासु खलु लक्ष्यते / पारंपर्यादुपगतः प्रणामावनताननः // 59 ब्रह्मणाभिहितं वाक्यं यन्मे वेदैरिहेरितम् // 74 सोऽहं वाक्यसमाप्त्यर्थं श्रावयाम्यात्मयोनिनम् / आश्चर्यमेतल्लोकेषु भवद्भयो नाधिगम्यते / आश्चर्यो भगवानेको धन्यश्च जगतो गुरुः // 60 धन्याः खलु भवन्तो ये द्विजातीनां स्ववंशिनः / / 75 न किंचिदन्यत्पश्यामि भूतं यद्भवता समम् / तेन खल्वग्नयस्तृप्तिं युष्माभिर्यान्ति तर्पिताः / त्वत्तः सर्वमिदं जातं जगत्स्थावरजंगमम् // 61 भागैश्च त्रिदशाः सर्वे मन्त्रैश्चैव महर्षयः // 76 सदेवदानवा मा लोके भूतेन्द्रियात्मकाः / अग्निष्टोमादयो यज्ञा मम वाक्यादनन्तरम् / भवन्ति सर्वदेवेश दृश्यं सर्वमिदं वपुः // 62 प्रत्यूचुां परं वाक्यं सर्वे यूपध्वजाः स्थिताः // 77 तेन खल्वसि देवानां देवदेवः सनातनः / आश्चर्यशब्दो नास्मासु धन्यशब्दोऽपि वा मुने / तेषामेवासि यत्स्रष्टा लोकानामपि संभवः // 63 आश्चयं परमं विष्णुः स ह्यस्माकं परा गतिः // 78 ततो मामाह भगवान्ब्रह्मा लोकपितामहः / यदाज्यं वयमश्नीमो हुतमग्निषु पावनम् / धन्याश्चर्याश्रितैर्वाक्यैः किं मां नारद भाषसे॥६४ तत्सर्वं पुण्डरीकाक्षो लोकमूर्तिः प्रयच्छति // 79 आश्चयं परमं वेदा धन्या वेदाश्च नारद / सोऽहं विष्णोर्गतिं प्रेप्सुरिह संपतितो भुवि / ये लोकान्धारयन्ति स्म वेदास्तत्त्वार्थदर्शिनः // 65 दृष्टश्चायं मया विष्णुर्भवद्भिरभिसंवृतः // 80 ऋक्सामयजुषां सत्यमथर्वणि च यन्मतम् / यन्मयाभिहितो ह्येष त्वमाश्चर्य जनार्दन / तन्मयं विद्धि मां विप्र धृतोऽहं तैर्मया च ते // 66 धन्यश्वासीति भवतां मध्यस्थो ह्यत्र पार्थिवाः // 81 पारमेष्ट्येन वाक्येन चोदितोऽहं स्वयंभुवा / प्रत्युक्तोऽहमनेनाद्य वाक्यस्यास्य यदुत्तरम् / वेदोपस्थानिकां चक्रे मतिं संक्रान्तविस्तराम् // 67 दक्षिणाभिः सहेत्येवं पर्याप्तं वचनं मम / / 82 सोऽहं स्वयंभुवचनाद्वेदान्वै समुपस्थितः / / यज्ञानां हि गतिर्विष्णुः सर्वेषां सहदक्षिणः / उवाच चैनांश्चतुरो मत्रप्रवचनार्चितान् // 68 / दक्षिणाभिः सहेत्येवं प्रश्नो मम समाप्तवान् / / 83 -186