________________ 42.6] हरिवंशपर्व [ 42. 35 नातिदीर्पण कालेन ते गता रत्नपर्वतम् / स पद्मे पद्मनाभस्य नाभिमध्यात्समुत्थिते / ददृशुर्देवतास्तत्र स्व सभां कामरूपिणीम् // 6 रोचयामास वसतिं गुह्यां ब्रह्मा चतुर्मुखः // 21 मेरोः शिखरविन्यस्ता संसक्ता सूर्यवर्चसा / तावुभौ जलगर्भस्थौ नारायणपितामहौ / काश्चनस्तम्भचरणां वज्रसंघाततोरणाम् // 7 बहून्वर्षगणानप्सु शयानौ न चकम्पतुः // 22 मनोनिर्माणचित्राढ्या विमानाकुलमालिनीम् / अथ दीर्घस्य कालस्य तावुभौ मधुकैटभौ / रत्नजालान्तरवती कामगां रत्नभूषिताम् // 8 आजग्मतुस्तमुद्देशं यत्र ब्रह्मा व्यवस्थितः // 23 क्लुप्तरत्नसमाकीणां सर्वर्तुकुसुमोत्कटाम् / दृष्ट्वा तावसुरौ घोरौ महान्तौ युद्धदुर्मदौ / देवमायाधरां दिव्यां निर्मितां विश्वकर्मणा // 9 उत्पपाताशु शयनात्पद्मनाभो महाद्युतिः // 24 तां हृष्टमनसः सर्वे यथास्थानं यथावयः / तयुद्धमभवद्धोरं तयोस्तस्य च वै तदा / यथानिदेशं त्रिदशा. विविशुस्ते सभा शुभाम् // 10 एकार्णवे तदा लोके त्रैलोक्ये जलतां गते // 25 ते निषेदुर्यथोक्तेषु विमानेष्वासनेषु च / तदभूत्तुमुलं युद्धं वर्षसंख्याः सहस्रशः / भद्रासनेषु पीठेषु कुथास्वास्तरणेषु च // 11 न च तावसुरौ युद्धे तदा श्रममवापतः॥ 26 ततः प्रभञ्जनो वायुब्रह्मणा साधु चोदितः / अथ दीर्घस्य कालस्य तौ दैत्यौ युद्धदुर्मदौ / मा शब्द इति सर्वत्र प्रचक्राम सभा शुभाम् // 12 ऊचतुः प्रीतमनसौ देवं नारायणं हरिम् // 27 निःशब्दे स्तिमिते तस्मिन्समाजे त्रिदिवौकसाम् / प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युराहवे। बभाषे धरणी वाक्यं खेदात्करुणभाषिणी // 13 आवां जहि न यत्रोर्वी जलेन समभिप्लुता // 28 अहमादौ पुरानेन संक्षिप्ता पद्मयोनिना / हतौ च तव पुत्रत्वं प्राप्नुयावः सुरोत्तम / मां च बध्वा कृतौ पूर्व मृण्मयौ द्वौ महासुरौ // यो ह्यावां युधि निर्जेता तस्यावां विहितौ सुतौ // कर्णस्रोतोद्भवौ तौ हि विष्णोरस्य महात्मनः / स हि गृह्य मृधे दैत्यौ दोर्ध्या तौ समपीडयत् / महार्णवे प्रस्वपतः काष्ठकुड्यसमौ स्थितौ / / 15 जग्मतुर्निधनं चापि तावुभौ मधुकैटभौ // 30 तौ विवेश स्वयं वायुब्रह्मणा साधु चोदितः। तावुभावाप्लुता तोये वपुामेकतां गतौ / तौ दिवं छादयन्तौ तु ववृधाते महासुरौ // 16 मेदो मुमुचतुर्दैत्यौ मध्यमानौ जलोमिभिः // 31 वायुप्राणौ तु तौ गृह्य ब्रह्मा परिमृशशनैः / मेदसा तज्जलं व्याप्तं ताभ्यामन्तर्दधे तदा / एकं मृदुतरं मेने कठिनं वेद चापरम् // 17 नारायणश्च भगवानसृजत्स पुनः प्रजाः / / 32 नामनी तु तयोश्चक्रे स विभुः सलिलोद्भवः / दैत्ययोर्मेदसा छन्ना मेदिनीति ततः स्मृता / मृदुस्त्वयं मधुर्नाम कठिनः कैटभोऽभवत् / / 18 प्रभावात्पद्मनाभस्य शाश्वती च नृणां कृता // 33 तौ दैत्यौ कृतनामानौ चेरतुर्बलदर्पितौ / वराहेण पुनर्भूत्वा मार्कण्डेयस्य पश्यतः / सर्वमेकार्णवं लोकं योद्धुकामौ सुनिर्भयौ // 19 विषाणेनाहमेकेन तोयमध्यात्समुद्धृता // 34 तावागतौ समालोक्य ब्रह्मा लोकपितामहः / हृताहं क्रमता भूयस्तदा युष्माकमग्रतः / एकार्णवाम्बुनिचये तत्रैवान्तरधीयत // 20 | बलेः सकाशादैत्यस्य विष्णुना प्रभविष्णुना // 35 -83 -