________________ 13. 48 ] हरिवंशपर्व [13. 72 स तस्यां पितृकन्यायां पीवयां जनयिष्यति। / लोकेषु दिवि वर्तन्ते कामगेषु विहंगमाः। कन्यां पुत्रांश्च चतुरो योगाचार्यान्महावलान् // 46 तांस्तु वैश्यगणास्तात भावयन्ति फलार्थिनः // 59 कृष्णं गौरं प्रभुं शंभुं कन्यां कृत्वीं तथैव च / तेषां वै मानसी कन्या विरजा नाम विश्रुता / ब्रह्मदत्तस्य जननी महिषी त्वणुहस्य या // 47 ययातेजननी ब्रह्मन्महिषी नहुषस्य च // 60 एतानुत्पाद्य धर्मात्मा योगाचार्यान्महाव्रतान् / त्रय एते गणाः प्रोक्ताश्चतुर्थं तु निबोध मे। महायोगी तदा गन्तापुनरावर्तिनी गतिम् // 48 उत्पन्ना ये स्वधायां तु सोमपा वै कवेः सुताः॥६१ अमूर्तिमन्तः पितरो धर्ममूर्तिधरा मुने / हिरण्यगर्भस्य सुताः शूद्रास्तान्भावयन्त्युत / कथा यत्र समुत्पन्ना वृष्ण्यन्धककुलान्वया // 49 मानसा नाम ते लोका यत्र वर्तन्ति ते दिवि // त्रय एते मया प्रोक्ताश्चतुरोऽन्यान्निबोध मे। तेषां वै मानसी कन्या नर्मदा सरितां वरा / यान्वक्ष्यामि द्विजश्रेष्ठ मूर्तिमन्तो हि ते स्मृताः / या भावयति भूतानि दक्षिणापथगामिनी / समत्पन्नाः स्वधायांत काव्यादग्नेः कवेः सुताः // पुरुकुत्सस्य या पत्नी त्रसदस्योर्जनन्यपि // 63 सुकाला नाम पितरो वसिष्ठस्य प्रजापतेः / तेषामथाभ्युपगमान्मनुस्तात युगे युगे। निरता देवलोकेषु ज्योतिर्भासिषु भार्गव / प्रवर्तयति श्राद्धानि नष्टे धर्मे प्रजापतिः // 64 सर्वकामसमृद्धेषु द्विजास्तान्भावयन्त्युत // 51 पितॄणामादिसर्गेण सर्वेषां द्विजसत्तम / तेषां वै मानसी कन्या गौ म दिवि विश्नुता / तस्मादेनं स्वधर्मेण श्राद्धदेवं वदन्ति वै // 65 तवैव वंशे या दत्ता शुकस्य महिषी द्विज // 52 सर्वेषां राजतं पात्रमथ वा रजतान्वितम् / एकशृङ्गा इति ख्याता साध्यानां कीर्तिवर्धनी / दत्तं स्वधां पुरोधाय श्राद्धे प्रीणाति वै पितॄन् / मरीचिगर्भान्सा लोकान्समावृत्य व्यवस्थिता // 53 सोमस्याप्यायनं कृत्वा बहूर्वैवस्वतस्य च / ये त्वथाङ्गिरसः पुत्राः साध्यैः संवर्धिताः पुरा / उदगायनमप्यमावस्यभावेऽप्सु वा पुनः // 67 तान्क्षत्रियगणास्तात भावयन्ति फलार्थिनः // 54 पितॄन्त्रीणाति यो भक्त्या पितरः प्रीणयन्ति तम् / एतेषां मानसी कन्या यशोदा नाम विश्रुता / यच्छन्ति पितरः पुष्टिं प्रजाश्च विपुलास्तथा / पत्नी या विश्वमहतः स्नुषा वै वृद्धशर्मणः / स्वर्गमारोग्यमेवाथ यदन्यदपि चेप्सितम् // 68 राजर्जननी तात दिलीपस्य महात्मनः // 55 देवकार्यादपि मुने पितृकार्य विशिष्यते / तस्य यज्ञे पुरा गीता गाथाः प्रीतैर्महर्षिभिः / देवतानां हि पितरः पूर्वमाप्यायनं स्मृतम् // 69 तदा देवयुगे तात वाजिमेधे महामखे // 56 शीघ्रप्रसादा ह्यक्रोधा लोकस्याप्यायनं परम् / अग्नेर्जन्म तथा श्रुत्वा शाण्डिल्यस्य महात्मनः / स्थिरप्रसादाश्च सदा तान्नमस्यस्व भार्गव / / 70 दिलीपं यजमानं ये पश्यन्ति सुसमाहिताः / पितृभक्तोऽसि विप्रर्षे सद्भक्तश्च न संशयः / सत्यवन्तं महात्मानं तेऽपि स्वर्गजितो नराः // 57 / श्रेयस्तेऽद्य विधास्यामि प्रत्यक्षं कुरु तत्स्वयम् // 71 सुखधा नाम पितरः कर्दमस्य प्रजापतेः / चक्षुर्दिव्यं सविज्ञानं प्रदिशामि च तेऽनघ / समुत्पन्नस्य पुलहान्महात्मानो द्विजर्षभाः // 58 / गतिमेतामप्रमत्तो मार्कण्डेय निशामय / / 72 -31 -