________________
योगचितामणिः ।
[ पाकाधिकार:
किंचिद्भर्जयित्वा पूर्वोक्तं तज्जलं क्षिपेत् । खण्डं पलशतं दत्त्वा सर्वमेकत्र पाचयेत् ॥ ३ ॥
(५२)
४- पके पेठेको छील उसके बीज निकालकर शुद्ध कर १०० पल लेवे उसको दो तुला जलमें चढाकर औटावे, जब आधा जल रहे तब उतारकर मोटे कपडे में रखकर निचोडडाले पीछे धूपमें सुखाकर तदनन्तर कांटेसे उन टुकडों को गोंद डाले पीछे तांबेकी कडाही में चढाकर उसमें १२८ टंक घी डालकर भूने, जब कुछ भूनजाय तच पूर्वोक्त जलको डाले और १०० पल मिश्री डाल सचको एकत्र कर पाक बना लेवे और इसमें पूर्वोक्त औषधियां भी डाले ॥ १-३ ॥
असगन्धपाक |
पूर्वकृत्वाऽश्वगन्धायाश्चूर्ण दशपलानि च । तदर्द्ध नागरं चूर्ण तस्यार्द्धा पिप्पली शुभा ॥ १ ॥ मरिचानां पलं चैकं सूक्ष्मं चूर्णे तु कारयेत् । त्वगेलां पत्रपुष्पं च एकैकं तु पलं पलम् ॥ २ ॥ तुलाद्वै माहिषं दुग्धं दुग्धस्यार्द्धच माक्षिकम् । माक्षिकार्द्ध घृतं गव्यं खण्डाद्दशपलानि च ॥ ३ ॥ पयः खण्डाज्यमाक्षीकं चत्वार्येकच कारयेत् | कट हे मृन्मये क्षिप्त्वा पाचयेन्मृदुवह्निना ॥ ४ ॥ कृशानुं ज्वालयेत्तावद्यावदुत्कलितं भवेत् । अश्वगन्धाधिकं चूर्ण किंचिद्दुग्धेन घोलयेत् ॥ ५ ॥ पूर्व
Aho! Shrutgyanam