________________
सतमः ] भाषाटीकासहितः। (२५७) कर्षमात्राणि सर्वाणि रसाद्या मरिचातकाः। पिष्टा सूक्ष्ममिदं योज्यं नस्यभक्षणयोदयोः ॥७॥ भावना निम्बुकावल्लीहिमाईकरसैस्तथा । वारत्रयंसदा देयाः कालारिरससिद्धये ॥ ८॥ सर्वे वाताः शिरोवातो मेहः प्रस्वेद एव च । । मूतिकानां च ये रोगाः सर्वे नश्यन्ति वेगतः॥ ९॥ रसः कालारिसंज्ञोऽयं प्रतीतो बहुषु श्रुतः । शिरोग्रहःकर्णनादो मन्यास्तम्भो हनग्रहः॥ १० ॥ धनुर्वातादयोप्येवं वाह्याः पामादयस्तथा ॥ ११॥ २-शुद्ध पारा, फूंका तांबा, गन्धक, सोंठ, तेलिया मीठा, जायफल, लौंग, धतूरेके बीज, मिर्च, पारेसे दूना सुहागा भूना, पीपल, अकरकरा ये सब औषधि आधे ले. सब औषधि मरिच पर्यंत चार २ टंक लेवे इनको पीसकर नस्य और खानेमें वर्ते नींबू के रसकी ३ भावना, ब्राह्मीके रसकी ३ भावना, अदरखके रसकी ३ भावना कनेरके रसकी ३ भावना देय तो कालारिरस सिद्ध हो जाता है । यह संपूर्ण वात, शिरका वात, प्रमेह, पसीना, प्रसूतिकादि रोगोंको दूर करे, यह कालारिरस बहुत जगह अजमाया हुआ है. शिरोरोग, उरग्रह, मन्यास्तम्भ, जोडोंका जकडना, धनुर्वात बाहरकी खाज आदि रोगोंका नाश करता है ॥५-११ ॥
चैतन्ये--सूचीभरणो रसः। विष पलमितं सूतं शाणकं चूर्णयेद्वयम् । तच्चूर्ण संम्पुटे धृत्वा काचलिप्तशरावयोः ॥ १॥ मृदं दत्वा च संशोध्य ततश्थुल्ल्यां निवेशयेत् ।
Ahol Shrutgyanam