________________
(२६८) योगचिन्तामणिः। [मिश्राविकार:सूतं गन्धकटंकणं समरिचं शुण्ठी विषं पिप्पली सजिक्षारसुफान्वितं च लवणं पञ्चाधकं जीरकम् । यावक्षारसमं समांशकमिदं खल्वे समैः शोषयेत् सप्तैनिम्बुभुजङ्गमाईकरसैः शुद्धःस चिन्तामणिः॥२॥ २-पारा, गन्धक, सुहागा, मिरच, सोंठ, तेलिया मीठा, पीपल' सज्जी, सौंफ, पांचों नोन, अभ्रक, दोनों जीरे, जवाखार इनकी सम मात्रा लेवे, निम्बू और अदरखके रसकी सात २ भावना देवे तो शुद्धचिन्तामणि रस होवे ॥२॥
त्रिपुरभैरवरसः । वेदवेदगुणा पृथ्वी शुण्ठी मरिचटंकणम् । चतुर्थो वत्सनागश्च रसस्त्रिपुरभैरवः ॥ १ ॥ भावना नागवल्ल्या च तथाऽऽकस्य भावना । निम्बुकस्यापि दातव्या वारत्रयमनुक्रमात् ॥ २ ॥ सन्निपाते तथा वाते श्लेष्मरोगे महन्वरे । ग्रहे च मस्तकस्यापि पीडायामुदरस्य च ॥३॥ सोंठ ४ भाग, मिरच ४ भाग, सुहागा ३ भाग, तेलिया मीठा १ भाग इनको पान, नीम्बू, अदरख इनके रसकी तीन तीन भावना अनुक्रमसे देवे और विधिसे लेवे तो सन्निपात, वात, श्लेष्म, -महाज्वर, मस्तकरोग, पेटका दरद ये सब दूर होते हैं ॥ १.-३ ॥
महावातज्वरांकुशरसः। - पृष्ठे तालकमेनदर्द्धममलं शंखस्य चूर्ण क्षिपेत्
प्रक्षिप्याथ नवांशकेऽपि च शिखिग्रीवां पुनःपेषयेत् । कौमारीरसमर्दितं गजपुटे पाच्यं च शीतं ततो ..
Aho! Shrutgyanam