________________
सप्तमः ]
भाषाटीकासहितः ।
(३२५)
रका जकडना दूर होय । कैथ, शतावरी, धनियां, मिश्री इन सबका गरमीके दिनों में पीना हितकारक होता है ॥ १-२ ॥
इति साधारणयोगाः ॥
सामान्यकायचिकित्सा |
एरण्डतैलं विषमप्रवृद्धौ सगोपयस्कं हितमेतदुक्तम् । सराजवृक्षामृतवल्लिवासाक्काथं हितं मारुतशोणितेषु ॥ १ अंडवृद्धि में अंडीका तेल गौके दूधमें मिलाकर पीवे. अमलतास, आमला, गिलोय, अडूसा इनका काढा वादी और रुधिरके विकार - वालोंको हित है ॥ १ ॥
मूत्रेण वा दुग्धसमन्वितं वा सर्वोदरेषु श्वयथौ च शस्तम् । पक्वाशयस्थे पवने प्रयोज्य मेरण्डतैलं हि विरेचनार्थम् ॥ १ ॥
गौ मूत्रमें अंडी का तेल डालकर पीवे, अथवा गौके दूधमें पीवे तो सब उदरके विकार तथा सूजन ये सब नाश होवें. पक्वाशयस्थ वादी में दस्त करानेको अंडी का तेल देवे ॥ १ ॥
उन्मादिनामुन्मदमानसानामपस्मृतौ
भूतहतात्मनां
हि । ब्राह्मीरसः स्यात्सवचः सकुष्ठः सशंखपुष्पः ससुवर्णचूर्णः ॥ १ ॥
उन्मादवाले और मृगीरोगवाले, भूतबाधावाले इनमें ब्राह्मीके रस में बच, कूठ, संखाहूली और धतूरे के बीजका चूर्ण मिलाकर देवे ॥ १ ॥ अक्ष्यामयेषु त्रिफला गुडूची वातासृजे गोमथितं ग्रहण्याम् । कुष्ठेषु सेव्यं खदिरस्य सारं सर्वेषु रोगेषु शिलाह्वयं च ॥ १ ॥
Aho ! Shrutgyanam