________________
योगचिन्तामणिः ।
दशामृतहरीतकी ।
द्वौ भागौ च हरीतक्याश्चतुर्भागान्विभीतकान् । अष्टौ चामलकीनां तु सितां चामलकीसमाम् ॥ १ ॥ यष्टीकं पिप्पली चैत्र त्वक्क्षीरीं चैकभागिकाम् । भक्षयेन्मधुसर्पिर्भ्यां रात्रौ खादेच्च यत्नतः ॥ २ ॥ तिमिरे पुष्पके काचे पटले चार्बुदेऽपि च । नेत्ररोगेषु सर्वेषु दशामृतहरीतकी ॥ ३ ॥
(३२२ )
[ मिश्राधिकार:
हग्ड दो भाग बढेडा चार भाग, आंवला ८ भाग, मिश्री ८ भाग, मुलहठी १ टंक, वंशलोचन १ टंक पीपल १ टंक सबको मिलाकर चूर्ण करे, इसको घृत शहद के संग रात्रिको खाय तो तिमिर, फूला, काच, पटल, अर्बुद और सर्व प्रकार के नेत्ररोग नाश होवें ॥ १-३ ॥ असगन्धयोगः शुण्टीयोगश्च ।
अश्वगन्धैकभागा स्यान्नागरं चैकभागिकम् | घृतभागाश्वचत्वारः खण्डं षड्भागसम्मितम् ॥ १ ॥ पुष्टिदं सन्धिवातघ्नं शीतकालोचितं नृणाम् । कर्षे विचूर्णिता विश्वा द्विकर्षे खण्ड एव च ॥ २ ॥ घृतेन मोदको ग्राह्य उदरार्तिनिवारणे ॥ ३ ॥
असगन्ध १ भाग, सोंठ १ भाग, घृत ४ भाग, मिश्री ६ भाग इन सबको मिलाकर अनुमान मुवाफिक शरदऋतु में नित्य भक्षण करे तो देहको पुष्ट करे, संधियोंकी बादीको दूर करे। सोंठ एक वर्ष, मिश्री दो कर्ष, दोनों को महीन पीसकर गोली बनाय खानेसे पेटके सर्व विकार नाश होवें ॥ १-३ ॥
Aho! Shrutgyanam