________________
(२७८ )
योगचिन्तामणिः ।
[ मिश्रा धिकारः
करता है । यह कुष्माण्डासव बलकारी और मलका शोधनेवाला है || - १० ॥
उदरविकारे--जम्बीरद्रावः ।
शतं जम्बीररसकं रामठं च पलद्वयम् । सैन्धवं च विडङ्गं च पृथग्दत्त्वा पलं पलम् ॥ १ ॥ त्र्यूषणं पलमेकैकं सौवर्चलचतुष्टयम् । यवानिकापलं चैकं कर्षमानचतुष्टयम् ॥ २ ॥ स्निग्धभांडे विनिक्षिप्यांऽश्वशालायां निधापयेत् । एकविंशदिनं यावत्ततः सर्वे समुद्धरेत् ॥ ३ ॥ सुचन्द्रे सुदिने लोके पूजयित्वा भिषग्गुरून् । यकृत्लीहामगुल्मं च विद्रध्यष्टीलिकादयः ॥ ४ ॥ वातगुल्ममतीसारं शूलं पार्श्वदामयान् । नाभिशूलं विबन्धं च आध्मानं च गुदोदरम् ॥ ५ ॥ नश्यति तस्य शीघ्रेण वात श्लेष्मामयाश्चये । जीर्यते तस्यकोष्ठे तु जम्बीरीद्रावसेवनात् || ६ ||
जम्बीरीका रस १०० पल, हींग २ पल, सैंधानोन, १ पल, वायविडंग १ पल, सोंठ, मिरच, पीपल एक एक पल, काचनोन ४ पल, अजवायन, १ पल, सरसों ४ पल चिकने बरतन में भर जहां घोडा बँधता होवे वहां गाड देवें. फिर इक्कीसवें दिन निकाल अच्छा चंद्रमा अच्छा दिन देख अच्छे वैद्यका पूजन कर उसका सेवन करे तो यकृत्, प्लीहा, आम, गांठ, विद्रधि, अष्ठीलिका, वातगुल्म, अतीसार, शूल, पसली, हृदयरोग, नाभिशूल, दस्तका बन्द, अफरा, उदररोग आदिका जल्दी नाश करे और वातश्लेष्म आदि
Aho ! Shrutgyanam