________________
सप्तमः] . भाषाटीकासहितः। (३०३)
रोगे च पीनसे । अचैतन्येऽक्षिनासादिरोगे नस्यं दिवा हितम् ॥२॥ एकान्तरं द्यन्तरं वा नस्य दद्याद्विचक्षणः । व्यहं पञ्चाहमथवा सप्ताहं वा सुयंत्रितः॥३॥ दो घडी रात रहे तब उठकर नाकके रस्तेसे नित्य पानी पीवे तो बुद्धिमान् होवे. नेत्र गरुडके नेत्रों के समान होजावें कभी बुढापा न आवे. तथा कोई रोग न होवे. मिरगी उन्माद, शिरके रोग, पीनस, बेहोशी, नासारोग इनमें नस्य देनाही उत्तम है। एक दिन बीचमें देकर अथवा दो दिन बीचमें देकर या तीन दिन बीचमें देकर वा सात दिन बीचमें देकर अच्छा वैद्य युक्तिपूर्वक नस्य देवे ॥ १-३ ॥
___ वायुरोगेषु विरेचनविधिः। शरत्काले वसन्ते च प्रावृटूकाले च देहिनाम् । वमनं रेचनं चैव कारयेत्कुशलो भिषक् ॥१॥ त्रिदिनं पाचनं पूर्व गृहीत्वा घृतभोजनम् । स्नेहनं स्वेदनं कृत्वा दद्यात्सम्यग्विरेचनम् ॥२॥ दोषाः कदाचित्कुप्यन्ति जिता लंघनपाचनैः। ये तु संशोधनैः शुद्धास्तेषां न पुनरुद्भवः ॥३॥ पीत्वा बिरेचनं शीतं जलैः संसिच्य चक्षुषी। सुगन्धि किंचिदानाय ताम्बूलं शीलयेन्नरः ॥१॥ निवातस्थो न वेगांश्च धारयन्न स्वपेत्तथा। शीताम्बु न स्पृशेत्वापि कोष्णं नीरं पिबेन्मुहुः ॥५॥ शरत्काल, वसंत, बरसात इन ऋतुओंमें वैद्य मनुष्योंको बमन, 'वरेचन करावे । पहले तीन दिनतक विरेचन ( मुंजिस ) देवे और
Aho! Shrutgyanam