________________
( १०४ )
योगचिन्तामणिः । [ चूर्णाधिकारः
सबके समान मिश्री डाले. इस चूर्णको एक पल लेवे तो अपमृत्यु और ज्वरका नाश करें ॥ १-२ ॥
सूक्ष्मीकृतं भृङ्गनृपस्य चूर्णैः कृष्णैस्तिलैरामलकैश्व सार्द्धम् । सितायुतं भक्षयतां नराणां न व्याधयो नैव जरा न मृत्युः ॥ ३ ॥
भांगरे के पचांगको महीन पीसकर काले तिल, आंवले बराबर लेवे और फिर इनके बराबर मिश्री डाले इस चूर्णको जो कोई खावे डसको व्याधि, बुढापा, पलित और अपमृत्यु न सतावे ॥ ३ ॥ आमलकादिचूर्ण |
आमलं चित्रिकं पथ्या पिप्पली सैन्धवं तथा । भेदी रुचिकरः श्लेष्मजेता पाचनदीपनः ॥ १ ॥ आंवला, चीता, हरड, पीपल, सैंधानोन इनका चर्ण भेदी, रुचि कारक, तथा श्लेष्मविकारको दूर करे और अग्निको दीपन करता है ॥ १ ॥ स्तम्भनचूर्ण |
अकारकरभः शुंठी कंकोलं कुङ्कुमंकणा । जातीफलं लवङ्गं च चन्दनं चेति कर्षकान् ॥ १ ॥ चूर्णानि मानतः कुर्यादहिफेनपलोन्मितान् । सर्वमेकीकृतं चूर्णमाषैकं प्रधुना लिहेत् ॥ २ ॥ शुक्रस्तम्भकरं चूर्ण पुंसामानन्दकारकम् । नारीणां प्रीतिजननं सेवेत निशि कामुकः ॥ ३ ॥
अकरकरा, सोंठ, कंकोल, मिरच, केशर, पीपल, जायफल, लौंग, चन्दन, इन सबको चार चार टंक लेवे, सबसे आधी अफीम १६ टंक सचका चूर्ण कर शहद के साथ एक मासा नित्य चाहे तो वीर्यको स्तंभन करे, पुरुषको अति आनन्द
Aho ! Shrutgyanam