________________
सप्तमः ] भाषाटीकासहितः। (२२७)
शिलाजतुसत्त्वम् । शिलाजतु समानीय ग्रीष्मतप्तशिलाजतु । गोदुग्धैत्रिफलाकाथै गद्रावैश्च मर्दयेत् ।
आतपे दिनमेकैकं तत्सिद्धं शुद्धतां व्रजेत् ॥ १ ॥ शिलाजीतको गरमीके दिनोंमें गोके दूधसे, त्रिफलेके काढेसे, भांगरेके रससे मर्दन करे, फिर एक एक दिन पुट देता जाय और धूपमें सुखाता जाय तो शिलाजीत शुद्ध होवे ॥ १॥ मुख्यं शिलाजतुशिलासूक्ष्मखण्डं प्रकल्पयेत् । निक्षिप्यात्युष्णपानीये यामैकं स्थापयेत्सुधीः ॥ १॥ मर्दयित्वा ततो वारि गृह्णीयास्त्रगालितम्। स्थापयित्वा च मृत्पात्रे धारयेदातपे पुनः॥२॥ आलोडय च पुनस्तस्मादुपरिस्थं घनं नयेत् । अधः स्थितं च यच्छेषं तस्मिन्नीरं विनिक्षिपेत॥३॥ विमर्य धारयेद्वमें पूर्ववच्चैव तं नयेत् । एव पुनः पुननात्वाद्विमासाभ्या शिलाजतु ॥ ४॥ भूयात्कार्यक्षमं वह्नौ क्षिप्तं लिङ्गोपमं भवेत् । निधूमं च ततः शुद्धं सर्वकर्मसु योजयेत् ॥५॥ एलापिप्पलिसंयुक्तं माषमात्रं तु भक्षयेत् । मूत्रकृच्छं मूत्ररोधं हन्ति मेहं तथा क्षयम् ॥ ६॥ शिलाजीतके छोटे २ टुकडे कर एक प्रहर पानी में भिगोवे, फिर मलकर कपडेमें छानलेवे और मिट्टीके पात्रमें डालकर धूप में रख देवे, फिर मथे जो ऊपर मलाई आवे उसे लेताजाय जो पानी नीचे शेष
Aho! Shrutgyanam