________________
योगचिन्तामणिः ।
नीलांजनशोधनम् ।
नीलांजनं चूर्णयित्वा जंम्बीरद्रवभावितम् । दिनैकमात पे शुद्धं सर्वकार्येषु योजयेत् ॥ १ ॥ एवं गैरिककासीसं टंकणानि वराटिका । शंखत्रुटी च कङ्गुष्ठं शुद्धिमायान्ति निश्चितम् ॥ २ ॥
२५२ )
[ मिश्राधिकारः
सुरमाको पीसकर जंबीरीके रसकी एक दिन भावना दे, फिर धूपमें सुखावे तो शुद्ध होवे तब सब काम में वर्ते । इसी प्रकार गेरू, कसीस, सुहागा, कौडी, शंख, फिटकरी, खपरियादि शुद्ध होते हैं॥ १-२
अथ रसप्रकरणम् । लोकनाथरसः ।
भागौ दग्धकपर्दकस्य च तथा शंखस्य भागद्वयं भागौ गंधक तयोर्मिलितयोः पिष्ट्वा मरीचादपि । भागानां त्रितयं नियोज्य सकलं निम्बूरसैवर्णितं पीतस्तक्रमनु ग्रहण्यपहरः श्री लोकनाथोरसः ॥ १ ॥
कौडीकी भस्म दो भाग, शंख, दो भाग, गन्धक एक भाग, पारा एक भाग इनको पीसकर तीन टंक मिरच डाल सबको मिलावे फिर नींबू के रस में गोली बना और छाछके साथ लेवे तो यह श्रीलोकनाथ रस संग्रहणी रोगको दूर करता है ॥ १ ॥
शुद्धो बुभुक्षितः सूतो भागद्वयमितो भवेत् । तथा गंधक भागौ द्वौ कुर्यात्कज्जलिकां तयोः ॥ २ ॥ मूताच्चतुर्गुणेष्वेव कपर्देषु विनिक्षिपेत् । भागैकं टंकणं दत्त्वा गोक्षीरेण विमर्दयेत ॥ ३ ॥
Aho! Shrutgyanam