________________
षष्ठः] भाषाटीकासहितः। (१९७) विशाला करवीरं च हरितालं मनःशिला। चित्रको लाङ्गली लाक्षा विडङ्गं चक्रमर्दकम् ॥ २ ॥ शिरीषकुटनौ निम्बसप्तपर्णस्नुहीमृता। सम्पाको नक्तमालश्च खदिरं पिप्पली वचा ॥३॥ ज्योतिष्मती च पलिका विषं च द्विपलं नयेत् । आढकं कटुतैलस्य गोमूत्रं च चतुर्गुणम् ॥ ४॥ मृत्पात्रे लोहपात्रे वा शनैर्मुदग्निना पचेत् । पक्त्वा तैलवरं ह्येतत्कर्षयेत्कोषकं व्रणम् ॥५॥ पामाविचचिकाकण्डूदद्रुविस्फोटकानि च । वलितं पलितं छाया नीली व्यङ्गत्वमेव च ॥६॥ अभ्यंगेन प्रणश्यन्ति सौकुमार्य च जायते । प्रथमे वयसि स्त्रीणां नस्यमस्य तु दीयते ॥७॥ जरामपि तथा प्राप्य नाम्ना नायाति विक्रियाम् । बलीवर्दस्तुरंगो वा गजो वा वायुपीडितः॥ त्रिभिरभ्यंजयेगाढं भवेन्मारुतविक्रमः ॥ ८॥ मिरच, १ पल, त्रिफला १ पल, जमालगोटेकी जड १ पल, भाकका दूध दो सेर, थूहरका दूध दो सेर, गोवरका रस दो सेर, देवदारु १ पल, दोनों हलदी १ पल, बालछड १ पल, कूठ १ पल, चन्दन १ पल, इन्द्रायण १ पल, कनेरकी जड १ पल, हरताल १ पल, मैनसिल १ पल, चित्रक १ पल, करिहारी १ पल, लाख १ पल, वायविडंग १ पल, पमाडके बीज १ पल, सिरसकी छाल १ पल, कुडेकी छाल १ पल, नींबकी छाल १ पल, सातपूडा १ पल, थूहर, गिलोय, अमलतास, कंजा, जावित्री, पीपल, खैरसार, बच, माल
Aho ! Shrutgyanam