________________
( १३० )
योगचिन्तामणिः ।
[ गुटिका धिकारः
१ - पारा, गंधक, चीता, सोंठ, मिरच, पीपल, मोथा, वायविडंग, तेलिया मीठा इन सबकी समान मात्रा लेवे भांगरेके रसमें गोली बनावे, आप्रमाण लेवे तो यह १८ प्रकारके कुष्ठ, गुल्म, उदररोग, प्लीहा और प्रमेहादि रोगोंको नाश करे ॥ १ ॥
शंभोः कण्ठनिवासनं च मरिचं गन्धं रसेन्द्रो रविः पक्षौ सागरलोचने शशिमुखं भागोऽर्कसंख्याकृतः । खल्वे तत्खलु मर्दितं रविजलैर्गुजार्द्धमात्रं ददेत् सिद्धोऽयं ज्वरहस्तिदर्पदलने पञ्चाननोऽयं रसः ॥ २ ॥ पथ्यं च देयं दधिभक्तयुक्तं सिन्धूत्ययुक्तं सितया समेतम् । गन्धानुलेपं हिमतोयपानं दुग्धं च पेयं शुभदाडिमं च ॥ ३ ॥
२ तेलिया मीठा २ टंक, मिरची ४ टंक, गंधक २ टंक, पारा १ टंक आकका दूध १२ टंकमें खरल करे और आधी रत्ती प्रमाण गोलियां बनावे | यह गोली हस्तीरूप ज्वरको सिंहरूप है. पथ्यदही, चावल खावे और सैंधानोन, मिश्रीसहित लेवे, सुगंधि द्रव्य अपने शरीर में लगावे, ठंढा जलपान, दुग्धपान अनार खावे ॥ २ ॥ ३ ॥
सूतं गन्धकचित्रकं त्रिकटुकं मुस्ता विषं त्रैफलमेतैस्तुल्यकृतैर्गुडं द्विगुणितं गुञ्जप्रमाणा वटी । कुष्ठं गुल्ममतिस्रुतिकृमिरुजं शूलप्रमेहापहं वातानेककरीन्द्रदर्पदलने ख्यातश्च पञ्चाननः ॥ ४ ॥
३ - पारा, गंधक, चीता, सौंठ, मिरच, पीपल, मोथा, तेलिया मीठा यह सब बराबर लेवे और गुड इससे दूना ले गोली गुंजा प्रमाण बनावे, कुष्ठ, गुल्म, अतीसार, कृार्म, शूल, प्रमेह, वाखादि
Aho! Shrutgyanam