________________
( ८६ )
योगचिन्तामणिः ।
[ चूर्णाधिकारः
मासेन सर्वकुष्टानि विनिर्यान्ति रसायनम् । पञ्चनिम्बमिदं चूर्ण सर्वरोगप्रणाशनम् ॥ ६ ॥
निंबकी जड पत्ता फल फूल, और, छाल लेकर चूर्ण करे. लोहे की भस्म १५ पल, हरड, पवांडके बीज, चित्रक, भिलावे, वायविडंग, मिश्री, आंवले, हलदी, पीपल, मिरच, सोंठ, बावची, अमलतासका गूदा गोखरू ये सब औषधि जुदी २ एक एक पल लेवे. सब चूर्णको एकत्र कर भांगरेके रसकी २१ भावना देवे पीछे सुखाकर एक कर्ष नित्य खैरसारके जल अथवा घृतके साथ वा दूधके साथ पीवे तो एक महीने में सकल कुष्टों को दूर करे। यह पञ्चनिम्चचर्ण सकलरोगनाशक है ॥ १-६ ॥
सुदर्शन चूर्ण |
त्रिफला रजनीयुग्मं कण्टकारीयुगं सटी | चित्रकं ग्रन्थिकं मूर्वा गुडूची धान्ययासके ॥ १ ॥ कटुका पर्पटी मुस्ता त्रायमाणं च बालकम् । निम्बं पुष्करमूलं च मधुयष्टी च वासकम् ॥ २ ॥ यवानीन्द्रयवा भाङ्गी शिग्रुबीजं सुराष्ट्रकम् । वचा त्वक्पद्मकोशीरं चन्दनातिविषा बला ॥ ३ ॥ शालपर्णी पृष्टिपर्णी विडङ्गं तगरं तथा । चित्रको देवदारुश्च चव्यं पत्रं पटोलकम् ॥ ४ ॥ taarat चैव लवंगं वंशलोचनम् । पुण्डरीच काकोलीपत्रकं जातिपत्रकम् ॥ ५ ॥ तालीसप च तथा समभागानि चूर्णयेत् । सर्वचूर्णस्य चोदशिं किरातं प्रक्षिपेत् सुधीः ॥ ६ ॥
Aho! Shrutgyanam