________________
( ६२ )
योगचिन्तामणिः ।
[ पाकाधिकार:
३ - अडूसेका रस एक प्रस्थ लेवे और आधा प्रस्थ शहद और मिश्री लेवे, दो पल पीपल दो पल घृत लेकर अवलेह बनावे | यह वासावलेह राजपक्ष्माका नाश करे। खांसी श्वास और उरःक्षतको दूर करे ॥ १-२ ॥
भारंगीपाक । शतभागं तु भार्द्वयाश्च दशमूलं ततः परम् । शतं हरीतकीनां च पचेत्तोये चतुर्गुणे ॥ १ ॥ पादशेषे ततस्तस्मिन्नव्यवस्त्रेण गालयेत् । आलोडच च तुलां पूतगुडस्य च क्षिपेत्ततः ॥ २ ॥ पुत्रः पचेत मन्दानौ यावद्यत्वमाप्नुयात् । शीते च मधुनश्चात्र षट् पलानि प्रदापयेत् ||३|| त्रिकुटं त्रिगन्धं च पलैकानि पृथक्पृथक् । कर्षद्वयंयवक्षारं संचूर्ण्य प्रक्षिपेत्ततः ॥ ४ ॥ भक्षयेदभयामेकां लेह्यस्यार्द्धपलं लिहेत् । श्वासं सुदारुणं हन्ति कासं पञ्चविधं तथा ॥ ५ ॥
भारंगी १०० क लेवे १०० टंक दशमूल, १०० टंक हरड इन सबको चौगुगे जलमें डालकर औटावे जब चतुर्थीश जल शेष रहे त उतारकर वस्त्रसे छानकर उसमें १६०० टंक गुड डालकर मन्दाग्निसे औटावे जब अवलेह होजाय तब शीतल कर ९७ टंक शहद डाले और त्रिकुटा, त्रिसुगंध ( तज, पत्रज, इलायची ये सवं औषधि जुदी जुदी कूट पीसकर डाले ८ टंक जवाखार डाले इनमेंसे एक हरड नित्य प्रातः काल खावें और अवलेह टंक ८ पीवे तो घोर श्वास और पांच प्रकारकी खांसीका नाश करे ॥ १-५ ॥
Aho ! Shrutgyanam