Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 12
________________ .......... विषयः वीतभयपुरनयनं, दास्या अवन्त्यागमनं च ....... भायलस्य प्रतिमाप्राप्त्यादिकथा ........ उदायेन प्रद्योतनिग्रहः, प्रतिमया वीतभयपुरनाशकथनं च, दशपुरनगरख्यातिश्च ... ............ प्रद्योतस्य मुक्तिः.. भायलपुरख्याति: ......... उदायनस्य देवोपदेशः. उदायनस्य शुभध्यानम् केशिनो राज्याप्तिरुदायनस्य व्रतग्रहणं च.... द्वादशः सर्गः उदायनस्य विषभक्षणाद्रोगः, कैवल्यं, मृत्युर्वीतभयनगरस्य पांशुवृष्ट्या नाशः, कुम्भकारकृतनगरोत्पत्तिश्च .... अभीचेरसुरत्वं भाविमुक्तिश्च. देवाधिदेवप्रतिमाप्रकटनप्रस्ताव-भाविकुमारपालराज्यवर्णनम् ....... कुमारपालस्य धर्मपालनं शासनं च..... ........... कुमारपालस्य देवाधिदेवप्रतिमाखाननप्राप्तिप्रतिष्ठाः .................... अभयकुमारस्य प्रव्रज्या देवत्वं च, नन्दायाः प्रव्रज्या च ........... कूणिकेन बलाद्राज्यग्रहणं, श्रेणिकस्य कारावासदुःखं च ............ कूणिकस्य पुत्रजन्म, तद्वात्सल्यं च ... बाल्ये पितुः स्वस्मिन् वात्सल्यं मातः सकाशाज्ज्ञात्वा कूणिकस्य पितृवात्सल्योदयः, श्रेणिकस्य मृत्युच.... कूणिकस्य पितृशोकनिराकरणार्थं चम्पापुरीनिर्माणम् ............ हल्ल-विहल्लयो रत्नापहारादिभिया वैशालीपलायनम् .. चेटकसमीपे दूतप्रेषणम् .. विषयः कूणिक-चेटकयोयुद्धे कालकुमारवधः ..... कूणिकस्य देवाराधनं, देवेन तस्य वरप्रदानं च, वरुण-तन्मित्रस्य चाऽऽराधनापूर्वकं मरणम् . ................. चेटकबाणमोघता, तस्य दुर्गाश्रयणं, सेचनकगजमरणं, हल्ल-विहल्लयोर्दीक्षा च.................... कूणिकस्य प्रतिज्ञा, मागधिकाद्यन्वेषणं च ........................ कूलवालकमुनिकथा ........ ............. मागधिकया कूलवालकमुनिवशीकरणम् . ......................... कूलवालकमुनिप्रपञ्चेन वैशालीभङ्गः ..................... कूणिकाच्चेटकयाचनम्............ चेटकस्य मृत्युः, कूणिकस्य प्रतिज्ञापूर्तिश्च .................. प्रभोः कूणिकस्य स्वनरकगतिप्रश्नो, दिग्विजया) निर्गतस्य च तस्य चक्रिमन्यस्य मृत्युः ...... उदायिनो राज्यशासनं, धर्मपालनं च ................ प्रभोः परीवारेयत्तावर्णनम् ......... त्रयोदशः सर्गः वीरप्रभोः पुण्यपालस्य स्वप्नादृष्टफलकथनम् , ...... पूर्णनृपकथा ...... श्रीवीरप्रभोर्भविष्यकथने कल्किचरिते साधुपीडनदेवताकोप-नगरप्लावन-सुभिक्षवर्णनम् ... कल्किनो मृत्युर्दत्तस्य प्रजापालनं च अर्हत्काले भरतक्षेत्रसौभाग्यवर्णनम् ................... ............... पञ्चमारके भविष्यत्प्रजास्थितिवर्णनम् ......... षष्ठारादि-दूषमाकालवर्णनं, दुष्प्रसहाद्याचार्यादिवर्णनं ..... .... .........

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 147