Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
पुरुष-गद्यात्मकसारोद्धारः
कथयामि हतस्तालपिशाचो भाविनं मोहनाशं सूचयति । शुक्लः कोकिलस्ते शुक्लध्यानावाप्तिमाह । चित्रः कोकिलो भवता द्वादशाङ्गीख्यातिं कथयति । गोवर्गश्च तव भाविनं चतुर्विधं सङ्घ व्यनक्ति । पद्मसरस्ते सेवको देववर्ग इत्याह । सागरोत्तरणं च तव भवोत्तरणसूचकम् । सूर्यश्च भावि केवलज्ञानं प्रथयति । त्वदन्त्रैर्वेष्टितो गिरिश्च तव प्रतापान्वितं यशो व्यनक्ति । तव मेरुशिखरारोहणं च सिंहासनस्थस्य तव भाविनीं धर्मदेशनामाह । दामद्वयफलमहं न वेद्मि" ।
३२
ततो भगवानाह - "दामद्वयं मया प्रणेष्यमाणं गृहियतिधर्मद्वयमाह" । तत उत्पलः प्रभुं नत्वा स्वस्थानं जगाम । अपरे ग्राम्या अपि विस्मिताः प्रमुदिताश्च जग्मुः । प्रभुश्च तत्राऽर्धमासक्षपणैश्चतुर्मासीं गमयित्वाऽस्थिकग्रामादन्यतो विजहार । शूलपाणियक्षश्च प्रभुमनुसरन् नत्वाऽवदत्-“निरीहस्त्वमिह मय्यनुकम्पयैव समागमः, द्रोहाद् न मत्समः कोऽपि पाप:, तथा मय्यपि हितबुद्धिस्त्वं सर्वपूज्यः यदि मम त्वत्कृतः प्रबोधो न स्यात् तदा मम नरकपातो ध्रुवः स्यात्” । एवमुक्त्वा स भक्त्या वीरप्रभुं प्रणम्य शूलपाणिर्न्यवृतत् ।
***
अथ प्रभुर्दीक्षादिनाद् वर्षे गते मोराकग्रामं गत्वा तस्य बहिरुद्याने प्रतिमा तस्थौ । तत्र ग्रामे च मन्त्र-तन्त्रोपजीवी पाखण्डी नाम्नाऽच्छन्दक आसीत् । सिद्धार्थव्यन्तरश्च तन्माहात्म्यमसहमान: स्वामिमाहात्म्यख्यातये प्रभुशरीरे सङ्क्रमं कृत्वा गच्छन्तं गोपालकमाहूयोवाच - "भो ! गोपाल ! त्वं ससौवीरं कङ्गुभक्तं भुक्तवानसि वृषभान् रक्षितुं च यासि गृहादागच्छन् सर्वमद्राक्षीः स्वप्ने च
दशमं पर्व तृतीयः सर्गः
बह्वरोदीरि "त्येतद् मयोक्तं सत्यमस्ति किम् ?" ततस्तेन सत्यमित्युक्ते सिद्धार्थस्तद्विश्वासाय पुनरन्यदपि बहु कथितवान् । तेन च विस्मितो गोपालो ग्रामे गत्वा जगौ - "बहिरुद्याने त्रिकालज्ञो देवार्थोऽस्ति, तेन मम प्रत्ययः पूरितः " ।
तच्छ्रुत्वा ग्राम्यो लोकः कौतुकात् सत्वरमेव पुष्पाद्यादाय स्वामिसमीपमाजगाम । प्रभुशरीरे सङ्क्रान्तः सिद्धार्थश्च ग्राम्यानवदत्-" किं यूयं ममाऽतिशयं द्रष्टुमिहाऽऽगताः ?" ग्राम्यैश्च तथेति स्वीकृते तैर्यद् दृष्टं श्रुतं कृतं वा यच्च प्राक्तदानीं वोक्तं तत्सर्वं कथयित्वा भावि वृत्तं चाऽकथयत् । लोकाश्च तच्छ्रुत्वा महोत्सवपूर्वकं प्रभोर्वन्दनं पूजां च चक्रुः । एवं प्रतिदिनं लोकेषु गतागतं कुर्वत्सु सिद्धार्थो नितरां मुमुदे ।
लोकाश्च तत्राऽऽगत्योचुः-"प्रभो ! ग्रामेऽस्मिन् भवानिव ज्ञानी नाम्नाऽच्छन्दको वसति” । ततः सिद्धार्थस्तानुवाच - " स न किमपि जानाति, सरलमतीन् भवतो विप्रतार्य स स्वजीविकां करोति" । ततस्ते गत्वाऽच्छन्दकमूचुः - "त्वं किमपि न जानासि देवार्यस्त्रिकालज्ञः” । ततः स्वप्रतिष्ठाभङ्गभियाऽच्छन्दक उवाच - "अतत्त्वज्ञानां भवतामग्रे स सर्वज्ञः, यदि ममाऽग्रे ज्ञाता स्यात् तदा तं ज्ञानिनं मन्ये । अहमधुनैव गत्वा तस्याऽज्ञतां प्रकटयामि यूयं पश्यत" । एवमुक्त्वा सोऽच्छन्दकः क्रुद्धो ग्रामीणैः सकौतुकैः परिवेष्टितः कायोत्सर्गस्थं प्रभुं समुपाययौ । आगत्य चाऽङ्गुलीभिस्तृणं गृहीत्वा प्रभुं पप्रच्छ - "इदं तृणं मया च्छेत्स्यते न वा ?"
अत्र प्रश्ने तस्याऽयमभिप्रायोऽभवत् यदयं यथा वक्ष्यति तद्विपरीतमेवाऽहं करिष्यामि, तथा चाऽयं मिथ्यावादी स्यात् । तत: सिद्धार्थ उवाच- 'त्वयेदं न च्छेत्स्यते' । अच्छन्दकश्च तच्छ्रुत्वा तत्

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147