Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 55
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मूला च गवाक्षस्था तद् दृष्ट्वा दध्यौ-या पूर्वं मम शङ्का साऽद्य प्रत्यक्षा जाता । यतोऽस्याः श्रेष्ठिना केशबन्ध: पत्नीत्वनिबन्धनम् । नेदृशी पितुः क्रिया भवति, तदियं मूलादेवोच्छेदनीया" । एवं विमृश्य मूला दुराशया तस्थौ । श्रेष्ठी च क्षणं विमृश्य बहिर्निर्जगाम। मूला च नापितमाहूय चन्दनाममुण्डयत् । पादयोः शृङ्खलं क्षिप्त्वा क्रुद्धा ताडयित्वा च गृहकोणे स्थापयित्वा कपाटं दत्त्वा परिवारमुवाच-"पृच्छतोऽपि श्रेष्ठिनो नैतत् कथनीयं केनाऽपि, अन्यथा स मम कोपभाजनं स्यात्"। एवं चन्दनाया नियन्त्रणां विधाय मूला मूलगृहं जगाम । श्रेष्ठी च सायंकाले समायातः क्व चन्दनेत्यपृच्छत् । मूलाभयाच्च न कोऽपि जगाद । ततः श्रेष्ठी 'सा क्वाऽपि रमते, गृहोपरि वा स्यादि'त्यबुध्यत । एवमेव स श्रेष्ठी रात्रावष्यपृच्छत् । किन्तु पूर्ववदेव कोऽपि नाऽऽख्यत् । तेन च स विशुद्धधी: श्रेष्ठी चन्दना सुप्ताऽस्तीत्येवमेवाऽबुध्यत । एवं च चन्दनां द्वितीये तृतीये च दिवसेऽपश्यन् सन्देहमुपगतः कुपितश्च परिजनमुवाच-चन्दना क्वाऽस्तीति कथय, जानन्तो न ब्रूयात् चेत् सर्वान् वो निग्रहीष्यामि"। एवं श्रुत्वा काऽपि वृद्धा दासी दध्यौ-"अहं चिरं जीविता, मरणं मम समीपं चन्दनावृत्तान्ते मूला मम किं करिष्यति ?" एवं ध्यात्वा सा मूला-चन्दनयोर्वृत्तान्तं कथयामास । तथा सा श्रेष्ठिनश्चन्दनागृहं दर्शयामास । ततः श्रेष्ठी स्वयं द्वारमुद्घाटयामास । तत्र च मुण्डितां निगडितां क्षुत्-पिपासात साश्रुनेत्रां चन्दनां दृष्ट्वा तां 'त्वं विश्वस्ता' भवेत्याश्वास्य तद्भोज्यानयनार्थं शीघ्रं रसवतीं ययौ । तत्र च विशिष्ट भोज्यं दैवादपश्यन् श्रेष्ठी शूर्पकोणे कुल्माषानादाय दशमं पर्व - चतुर्थः सर्गः ...८३ ददौ । तथा तावदेतान् भुत्व यावद् निगडच्छेदाय कारमानयामीत्युक्त्वा श्रेष्ठी बहिर्जगाम । चन्दना च तदानीं दध्यौ-"अहो ! क्व मम राजकुले जन्म, क्व चेदृश्यवस्था । अस्मिन् संसारे वस्तु क्षणादेव विपरिवर्तते, एतद् मम प्रत्यक्षम् । साम्प्रतं किं करोमि ? मम षष्ठपारणायाऽमी कुल्माषा एव सम्प्रति सन्ति । तद्यद्यतिथिः कोऽप्यायाति तस्मै निवेद्यैव भुञ्जे नाऽन्यथा" । एवं ध्यात्वा सा द्वारे इतस्ततो दृष्टिं ददौ। तदानीमेव च वीरजिनो भिक्षार्थमितस्ततः पर्यटस्तत्राऽगात् । ततस्तादृशातिथिलाभेन स्वकर्म प्रशंसन्ती सा कुल्माषशूर्पमादाय प्रस्थिता स्वमेकं पादं देहल्या अन्तरपरं च बहिर्दत्त्वा निगडैनियन्त्रितत्वाद् बहिर्गन्तुमसमर्था तत्र स्थित्वैव भक्त्या वीरप्रभुमुवाच"प्रभो ! यद्यप्येतद् भोजनं न योग्यं तथाऽपि परोपकारी भगवान् गृहीत्वैतद् मामनुगृह्णातु" । तत: प्रभुस्तदन्नं द्रव्यादि शुद्धं स्वाभिग्रह पूर्ण च ज्ञात्वा कुल्माषभिक्षार्थं करं प्रासारयत् । चन्दना च धन्याऽहमिति चिन्तयन्ती प्रभोः करे शूर्पकोणेन कुल्माषान् ददौ । तदानीं प्रभोरभिग्रहपा देवास्तत्राऽऽययुः । तथा वसुधाराप्रभृतीनि पञ्च दिव्यानि चक्रुः । तथा चन्दनाया निगडानि तुत्रुटुः । तत्पदे सौवर्णानि नूपुराणि जज्ञे । मूनि केशपाशश्च पूर्ववत् जज्ञे । तथा देवैः सा चन्दना सर्वाङ्ग रत्नालङ्कृता विहिता । तथा ते उच्चैर्जगुर्ननृतुश्च । मृगावतीशतानीको नन्दा-सुगुप्तौ च दुन्दुभिध्वनि श्रुत्वा सपरिवारास्तत्राऽऽययुः। शक्रोऽपि प्रसन्नमना: शीघ्र पूर्णाभिग्रहं प्रभुं वन्दितुं तत्राऽऽययौ । चम्पावस्कन्दने आनीतो दधिवाहनस्य कञ्चुकी संपुलश्च राज्ञा तदैव मुक्तस्तत्राऽऽगतो वसुमतीं दृष्ट्वा तत्पादयोः

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147