Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
Mamman
mom२३
१२२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इतश्च कर्मनिर्जरावशाद् विलुप्तदुर्गन्धां तां बालिकां दृष्ट्वैकाऽनपत्याऽऽभीरी गृहीत्वा स्वकुक्षिजातामिव पालयामास । क्रमाद् वर्धमाना च सा रूप-लावण्यशालिनी यौवनं प्रपेदे । एकदा नगरे प्रवृत्तकौमुद्युत्सवे दिदृक्षया च सा कुमारी बाला मात्रा सह समाययौ। श्रेणिका-ऽभयावपि च निर्मलवस्त्रावृत्ताङ्गौ तत्र समेयतुः । तत्रोत्सवसम्म च श्रेणिकस्य हस्तस्तस्या आभीरीपुत्र्याः कुमार्याः पीनोन्नतपयोधरे वक्षसि लग्नः । तेन च जातरागो नृपः सद्य एव सम्भोगसूचनामिवोर्मिकां निजां तस्या वस्त्राञ्चले बद्ध्वाऽभयकुमारमादिशत्-'मम व्यग्रचित्तस्योमिका केनाऽप्यपहृता, तत्तदपहारकस्त्वया शोधनीयः" ।
ततो धीमानभयकुमारो रङ्गमण्डपद्वाराणि रुद्ध्वा लोकानेकैकं ततः कर्षन् प्रत्येकं वस्त्राणि केशान् मुखं च शोधयन् तस्या आभीरपुत्र्या वस्त्राञ्चले बद्धामूमिकां दृष्ट्वा 'त्वया कथमेषोर्मिका गृहीते'ति तां पप्रच्छ । तया च कर्णी पिधाय न जानामीत्युक्तश्च स धीमानभयो दध्यौ-"नूनमिमां रूपवतीं दृष्ट्वा जातानुरागस्तात एनां ग्रहीतुमभिज्ञानार्थं स्वयमूर्मिकां बबन्ध" । एवं विचार्य च स तां नृपसमीपं नीत्वेयं तव चित्तेन सहोर्मिकाया अपहारिकेत्यवोचत् । ततो नृपो दुष्कुलादपि स्त्रीरत्नमादेयमित्यहमेनां परिणेष्यामीत्युक्त्वा तां परिणीयाऽग्रमहिषीं चकार ।
अथाऽन्यदा नृपो राज्ञीभिरक्षैश्चिक्रीड । तत्र च यो जयेत् स जितस्य पृष्ठेऽश्वस्येवाऽध्यारोहेदिति पणो बभूव । नृपं जितवत्यः कुलीना राश्यश्च जयसूचनाय नृपपृष्ठे वस्त्रमात्रं न्यधुः । क्रमशो जितवती सा वेश्यापुत्री च निःशङ्कं नृपपृष्ठमारुरोह । नृपश्च भगवद्वचः स्मृत्वाऽकस्माज्जहास । ततः सा पृष्ठादुत्तीर्य नृपं हासकारणं पप्रच्छ।
दशमं पर्व - सप्तमः सर्गः नृपोऽपि च प्रभुणाऽऽख्यातं तस्याः पूर्वभवादिकं पृष्ठारोहणपर्यन्तं सर्वं वृत्तान्तं कथयामास । तच्छ्रुत्वा च सद्य एव वैराग्यमापन्ना सा नृपमादरादनुज्ञाप्य श्रीवीरजिनपादान्ते व्रतमाददे । ___ इतश्च समुद्रमध्ये पातालगृहोपमे आर्द्रकदेशे आर्द्रके नगरे श्रीमान् चन्द्रसुन्दर आर्द्रको नाम नृपो बभूव । तस्य चाऽऽर्द्रकाख्यायां महिष्यामार्द्रककुमारो नाम सुतो बभूव । स च यौवनं प्रपन्नो भोगान् भुजानः सुखेनाऽस्थात् । आर्द्रकनृपेण च श्रेणिकनृपस्य परम्परागता प्रीतिरासीत् । एकदा च श्रेणिकः प्रचुरमुपायनं दत्त्वा निजं सचिवमार्द्रकसमीपं प्रेषयामास । तत्र गतश्च मन्त्री तेनाऽऽर्द्रकनृपेण सगौरवं सत्कृतः । मन्त्रिणोपनीतान्युपायनानि सौवर्चलनिम्बपत्रकम्बलादीनि सादरमादाय श्रेणिकनृपकुशलादिकं स आर्द्रकनृपो मन्त्रिणं पप्रच्छ । मन्त्री च यथोचितं नृपकुशलादिकं कथयित्वाऽऽर्द्रकं मोदयामास ।
तदानीं चाऽऽर्द्रककुमारेण 'को मगधेशस्तवेदृशं मित्रमि'ति पृष्टो नृपः परम्परागतां मगधेशश्रेणिकमैत्री वर्णयामास । तत आर्द्रककुमारो मन्त्रिणं पप्रच्छ-"किं तव स्वामिनो गणवान कोऽपि पुत्रोऽस्ति, तमहं मित्रं कर्तुमिच्छामि" । ततो मन्त्र्युवाच-"कुमार ! धीमान् पञ्चमन्त्रिशतमुख्यो दाता दयालुर्दक्षः कृतज्ञः कलावांश्च" श्रेणिकनृपस्याऽभयकुमाराख्यः पुत्रोऽस्ति" । तं श्रुतं किं न जानासि ? स सर्वगुणसमग्रोऽस्ति" | आर्द्रकनृपश्चाऽभयेन मैत्रीमिच्छन्तं स्वपुत्रं प्रशशंस, द्वयोमैत्रीमनुमोदयामास च ।
तत आर्द्रककुमारः पितुराज्ञामिष्टामाप्य मन्त्रिणमुवाच"मामनापृच्छ्य मा यासी:, गच्छंश्च त्वमभयाय मम प्रीतिवाचिकं श्रृणुयाः" । मन्त्री चैवमस्त्वित्युक्त्वा राज्ञा विसृष्टो वेत्रिदर्शितमावासं

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147