Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१२४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः जगाम । अन्यदाऽऽर्द्रकनृपो मौक्तिकादीन्युपायनानि स्वपुरुषं समर्प्य तं मन्त्रिणं च व्यसृजत् । आर्द्रककुमारश्चाऽपि तस्य मन्त्रिणो हस्तेऽभयकुमारार्थं मुक्तादीनि प्रेषयामास । स पुरुषश्च सचिवेन सह राजगृहं गत्वा श्रेणिकायाऽभयाय चोपायनान्यर्पयामास । मन्त्री चाऽभयमाईककुमारस्तव मैत्रीमिच्छतीति वाचिकमुवाच ।
तच्छ्रुत्वा चाऽभयकुमारो दध्यौ-'मन्ये, श्रामण्यविराधनयैव सोऽनार्येषु जातः । स आसन्नभव्य इत्यनुमिनोमि । कथमन्यथाऽभव्यस्य तस्य मया भव्येन मैत्रीमनोरथ: स्यात् । समानपुण्यपापानां हि प्राणिनां प्रीतिर्भवति । तत्केनाऽप्युपायेन तं जैनं कृत्वाऽऽप्तो भवामि । तस्याऽऽर्द्रककुमारस्य तीर्थकरबिम्बदर्शनाज्जातिस्मरणमपि सम्भाव्यते । तदुपायनव्याजेन रत्नमयीमाचार्यप्रतिष्ठितामहत्प्रतिमां प्रेषयामि' ।
__ एवं ध्यात्वा सोऽभयकुमार आदिनाथप्रतिमा करण्डस्था पेटामध्ये निःक्षिप्य तदने धूपदहनघण्टादीनि देवपूजोपकरणानि च मुक्त्वा तालकं ददौ । ततः स्वयं निजया मुद्रया पेटां मुद्रयित्वा तां प्रचुरैरुपायनैः सह तमाकनृपपुरुषं श्रेणिकेन विसृष्टं समर्प्य सत्कृत्य चोवाच-"एषा मञ्जूषाऽऽर्द्रककुमारस्य दातव्या । तथा तेन रहस्येकाकिना स्वयं पेटामुद्घाट्य तदन्तःस्थं वस्तु प्रेक्षणीयम्, अन्यस्य कस्यचिद् न दर्शनीयं चेति मम वाचिकं च तस्य कथनीयम्" । ततः स पुरुषस्तथेत्युक्त्वा स्वपुरं गत्वा यथायथं स्वस्वामि-तत्पुत्रयोः प्राभृतानि समर्पयामास । तथाऽऽर्द्रककुमारस्याऽभयकुमारवाचिकं कथयामास ।
तत: स आर्द्रककुमारो रहसि तां पेटामुन्मुद्रय तदन्तःस्थां द्युतिमतीमादिनाथप्रतिमां दृष्ट्वा सहर्ष-विस्मयं दध्यौ-"इदं मे
दशमं पर्व - सप्तमः सर्गः क्वाऽपि दृष्टपूर्व प्रतिभाति, किन्तु स्मृति न याति" । एवं ध्यायतश्च तस्य मूच्छितस्य जातिस्मृतिर्जाता । तेन च स निजां पूर्वभवकथां सस्मार । "अहं पूर्वस्मिन्नितस्तृतीये भवे मगधदेशे वसन्तपुरे सामायिकाख्यो गृहमेध्यभूवम् । तदानीं च बन्धुमती मम भार्याऽऽसीत् । तया सार्धं चाऽहं सुस्थिताचार्यसमीपे जैनं धर्म श्रुत्वा प्रबुद्धास्तत्समीपे भार्यया सहैव दीक्षामग्रहीषम् ।
एकदा च गुरुणा सह विहरन्नहमेकं नगरमगाम् । बन्धुमत्यपि चाऽऽर्याभिः सह तत्राऽऽगता । पूर्वरमणसंस्कारवशात तां दृष्ट्वा तस्यां जातानुरागोऽहं स्वहद्भावमन्यमुनये न्यवेदयम् । तेन तज्ज्ञापितया साध्व्या कथिता बन्धमती विषादं गता तामवाच"गीतार्थस्यैतस्य मर्यादातिक्रमणं नोचितम्, एष हि देशान्तरगतामपि मां रागाद् न विस्मरिष्यति, तदहं मरणं प्रपत्स्ये, यथा तस्य मम च शीलभङ्गो मा भूत्" । एवमुक्त्वा च साऽनशनं प्रपद्य स्वमुद्बध्य विपद्य देवभूवमाप । तां व्रतभङ्गभयाद् विपन्नां श्रुत्वा चाऽहं प्रशस्य भग्नव्रतस्य मम जीवनं धिगिति निर्वेदमाप्याऽनशनं प्रपद्य विपद्य च देवोऽभवम् । ततश्च्युत्वा चाऽहमनार्यो धर्मवर्जितो जातोऽस्मि" ।
एवं पूर्वजन्म स्मृत्वा स दध्यौ-'यो मां प्रतिबोधयिता स मे बन्धुर्गुरुश्च । तत्पितरमनुज्ञाप्याऽननुज्ञाप्यैव वाऽभयगुरुपवित्रितमार्यदेशं गमिष्यामि" | एवं विचार्य स आर्द्रककुमार आदिनाथप्रतिमां पूजयन् कालं निनाय ।
अथाऽन्यदा स पितरमभयकुमारं द्रष्टुमिच्छामीति न्यवेदयत् । ततः पित्रा न गन्तव्यमिति निषिद्धोऽभयं प्रत्युत्कण्ठितश्च स्थातुं गन्तुं

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147