Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२०८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः त्वत्पितुर्मित्रमिन्द्रदत्तो द्विजोऽस्ति, स त्वां पुत्रमिव पाठयिष्यति" । तत: कपिलो गत्वेन्द्रदत्तं नत्वा स्वपरिचयं ददौ । अशरणं मामध्यापयेति प्रार्थयामास च । ततः स द्विज उवाच-"त्वं मे भ्रातुष्पुत्रोऽसि, तव मनोरथः श्लाघ्यः । किन्त्वहं निष्परिग्रहस्तवाऽऽतिथ्येऽप्यशक्तः । तत्तव नित्यभोजनं क्व स्यात् ? भोजनाभावे च पाठेच्छा व्यथैव" । ततः कपिल उवाच-"भिक्षयैव भोजनं स्यात् । द्विजानां हि भिक्षा न लज्जायै" ।
तत इन्द्रदत्त उवाच-"भिक्षा तपस्विनां श्रेष्ठा, यदैकदा भिक्षां नाऽऽप्स्यसि कथं पठिष्यसि ?" एवमुक्त्वा स द्विजस्तं बालं हस्ते गृहीत्वा शालिभद्रश्रेष्ठिनो गृहमागत्य गायत्रीमन्त्रमुच्चैरुच्चरन् स्वं ब्राह्मणं निवेद्य बहि: स्थितवान् । स श्रेष्ठ्यपि तमाहूय किं याचसे इति पप्रच्छ । ततः स विप्र उवाच-"अस्य बालस्य प्रतिदिनं भोजनं देहि" । श्रेष्ठी च तत् प्रतिपन्नवान् ।
ततः कपिलः प्रत्यहं तद्गृहे भुञ्जानोऽध्यैत । शालिभद्रगृहे भोजनार्थं गतस्य कपिलस्य चैका युवतिर्दासी विशिष्टं परिवेषयामास । स कपिलश्च युवा हासशीलश्च तस्यामनुरक्तो बभूव। साऽपि च तस्मिन्ननुरक्ता जाता । तौ च क्रमेण यथेच्छं रेमाते । एकदा चाऽन्यमनिच्छन्त्यपि दासी तं रहस्यमुक्तवती-"त्वमेव मे प्राणेश्वरः, किन्तु निर्धनोऽसि, तदुदरपूर्तयेऽपरं पुरुषं भजे" । स कपिलोऽपि तदन्वमन्यत । ____ अन्यदा च तस्मिन्नगरे दासीनामुत्सवः प्रावर्त्तत । सा दासी च पुष्प-पत्रादिचिन्तया खेदं प्राप । कपिलेन खेदकारणं पष्टा च सोवाच-"अद्य दासीनामुत्सवोऽस्ति, मम पुष्प-पत्रादि नास्ति, तेन च दासीनां मध्ये मम हीनता स्यात्, तेन खिन्नाऽस्मि" । कपिलश्च
दशमं पर्व - एकादशः सर्गः तदुःखदुःखितो मौनमालम्ब्य तस्थौ । ततो दास्युवाच-"मा विषीद, अत्र धनश्रेष्ठ्यस्ति, रात्र्यन्ते यस्तं प्रबोधयति तस्मै स स्वर्णमाषौ ददाति । त्वमविभातायामेव रात्रौ तद्गृहं गत्वा मधुरस्वरेण मङ्गलं पठेः" । कपिलश्च तत् प्रतिपद्य तस्यामेव रात्रौ धनश्रेष्ठिगृहं वेगाद् गच्छन् पुररक्षकैर्मार्गे चौरधिया धृत्वा बद्धः । तथा प्रातः प्रसेनजिन्नृपस्य पुरो नीतश्च पृष्टश्च स्वर्णमाषकथां कथयामास । नृपश्च तच्छ्रुत्वा जातदय उवाच-"यथेष्टं याचस्व, तदवश्यं तुभ्यं दास्ये" ।
ततः स कपिलो विचार्य याचिष्ये इत्युक्त्वाऽशोकवने गत्वा योगीवैकचित्तौ भूत्वा दध्यौ-"द्वाभ्यां माषाभ्यां वस्त्रादि न स्यात् । तन्नृपात् सुवर्णशतं याचे । यद्वा सुवर्णशतेन वाहनादि न स्यात्, तत्सुवर्णसहस्रं याचे । अथवा सहस्रेण ममाऽपत्यविवाहाद्युत्सवो न सम्पादितः स्यादिति लक्षं याचे । लक्षमपि चाऽल्पमेव । यतस्तेन मित्र-बन्ध्वादिपालनं न भवेत् । तत्कोटि कोटिशतं कोटिसहस्रं वा याचे" । एवं ध्यायतश्च तस्य शुभकर्मोदयाच्छुभपरिणामो जातः । ततः स दध्यौ-"पुरा माषद्वयेनाऽपि मम सन्तोषो भवति । अद्य तु कोटिप्राप्तावपि न । विद्यार्थमिहाऽऽगतस्य ममेदं दुर्व्यसनं जातम् । गुरोर्मयि ज्ञानदानमूषरे बीजवाप इवाऽजनि, यत्कुलोपहासकरं दास्या अपि दासत्वमकार्षम् । तदेभिविषयैः कृतम्" । एवं संविग्न: स जातजातिस्मरणः स्वयंबुद्धो बभूव ।
तत: केशानुत्पाट्य देवतादत्तं धर्मोपकरणमादाय नृपमुपगतः पृष्टश्च स्वमनोरथं सविस्तरमाख्यायोवाच-"यथा लाभस्तथा लोभो, लाभाद् लोभ: प्रवर्धते । द्विमाष्या चिन्तितं कार्य कोट्याऽपि न समापितम्" । ततश्चकितो नृप उवाच-"विप्र ! कोटीरपि ते ददामि,

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147