Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
om
२०५
२०४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तज्जिनप्रतिमैवाऽत्र भविष्यति । ब्रह्मादिनामस्मरणात् तद्दर्शनं दुर्लभम् । अहं जिननामस्मरणेन तत्प्रतिमां दर्शयामि" ।
ततः सा यक्षकर्दमेन सम्पुटमभिषिच्य पुष्पाञ्जलिदानपूर्वकं प्रणम्य देवाधिदेवो जिनो मम दर्शनं देयादित्युक्तवती । तस्यामेवं ब्रुवाणायामेव सम्पुटं प्रातः कमलकोशवद् विकसितं जातम् । तत्र च गोशीर्षचन्दनेन देवनिर्मिता सालङ्काराऽम्लानमाल्या प्रतिमाऽदृश्यत । तेन च जिनशासनस्य महती प्रभावना जाता । प्रभावती च तत्प्रतिमां नत्वा भक्त्या स्तुत्वा सांयात्रिकं बन्धुवत् सत्कृत्य सोत्सवं प्रतिमामन्तःपुरं नीत्वा चैत्यगृहं कारयित्वा तत्र स्थापयित्वा सा स्नानपूर्वकं त्रिसन्ध्यं पूजयामास ।
एकदा च तां प्रतिमामचित्वा प्रभावती नृपेण सह सङ्गीतं चकार नृपश्च वीणामवादयत् । अन्यदा च नृपः प्रभावत्याः शिरो न ददर्श । तत्कबन्धमेव नृत्यन्तं ददर्श । तदरिष्टदर्शनेन सद्यः क्षुब्धस्य नृपस्य निद्रां भजमानस्य कराद् वीणा पतिता । ततोऽनवसरे नृत्यच्छेदकुपिता राज्युवाच-"किमहं तालच्युताऽस्मि, यद्वादनाद् विरतोऽसि?" ततो राजा तदाग्रहाद वीणापातकारणं कथयामास । ततो राज्युवाच-"प्रिय ! अनेन दुनिमित्तेनाऽहमल्पायुः, जिनधर्मरताया मम मृत्युरप्यस्तु, दुनिमित्तस्य दर्शनं मम सर्वविरतिज्ञापनाय" । एवमुक्त्वा साऽन्तःपुरं गता । नृपश्च श्रुतजिनधर्मा विमना जातः । ___अन्यदा च स्नानादिकं विधाय प्रभावती देवपूजाकाले दास्या योग्यानि वस्त्राण्यानाययामास । किन्तु भाव्यनिष्टवशात् तानि रक्तानि दृष्ट्वाऽस्मिन्नवसरे किमनरेण्यमून्यानीतानीति कुपिता दासीं दर्पणेन
दशमं पर्व - एकादशः सर्गः जघान । सा च दासी तद्घातेन विपन्ना । प्रभावती च तत्कालमेव तानि वस्त्राण्युज्ज्वलानि दृष्ट्वा दध्यौ-"मां धिक् यद् व्रतं खण्डितम् । स्त्रीघातो हि महतेऽश्रेयसे, तन्मम व्रतग्रहणमेव श्रेयः"। एवं ध्यात्वा सा प्रभावती नृपाय तदुनिमित्तं दासीवधपापात् स्ववैराग्यं च कथयित्वा व्रतायाऽनुज्ञां ययाचे । तया सनिर्बन्धं प्रार्थितश्च नृप उवाच-"तुभ्यं यद् रोचते तथा कुरु, किन्तु देवत्वं प्राप्तया त्वयाऽहं बोधनीयः" । ततः प्रभावती सर्वविरतिव्रतं गृहीत्वाऽनशनेन विपद्य प्रथमे कल्पे देवोऽभूत् ।
अथ तामन्तःपुरचैत्यस्थां जिनप्रतिमां देवदत्ताख्या कुब्जिका दासी पूजयामास । प्रभावतीदेवेन बोधितोऽपि स उदायनो नाऽबुध्यत । तत: स देवोऽवधेरुपायं ज्ञात्वा तापसीभूय दिव्यामृतफलसंभृतपात्रपाणिरागत्योदायनं नृपमुपाजगाम । राजा च तापसभक्तत्वात् तं पूजयामास तथा तद्दत्तानि फलानि दिव्यानि भक्षयामास च । ततः क्वैतानि फलानि प्राप्तानि ? तत्स्थानं दर्शयेति नृपस्तापसमपृच्छत् । ततस्तापस उवाच-"अस्य नगरस्य समीप एवाऽऽश्रमे एतत् फलं जायते" । तमाश्रमं दर्शयेति कथयन्तं च नृपं स तापसीभूतो देवः स्वशक्त्यैकाकिनं विधाय विद्यां दातुमिव सहाऽऽनीय किञ्चिद् गत्वा तादृक्फलसुभगमनेकतापससमन्वितमुद्यानं विकृत्य दर्शयामास । नृपश्च तापसभक्तस्य ममाऽत्र वने फलेच्छा पूरिष्यते इति कपिवद् दधावे ।
ततः सक्रोधं धावमानैस्तैः कृत्रिम-तापसैस्तस्करवत् कुट्यमानः पलायमानः स नृपोऽग्रेऽवस्थितान् साधून् दृष्ट्वा मा भैषीरिति कथयतस्तान् शरणं प्रपेदे । तैराश्वासितश्च नृपो दध्यौ-धिक, आजन्म क्रूरैस्तापसैर्वञ्चितोऽस्मि" । साधवश्च तमुपदिदिशुः-भवे धर्मः

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147