Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२०२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः व्यामूढः किं करोमि क्व यामीति भाषमाणस्ताभ्यां पाणौ कृत्वा चम्पापुरोद्याने मुक्तः । तत्र स लोकेनोपलक्ष्य वृत्तं पृष्टश्च निजां कथामाख्याय हासां प्रहासां च स्मरन्नग्निसाधनं प्रचक्रमे । तदा च स नागिलेन मित्रेणाऽऽगत्य प्रतिबोधित:-"कातरोचितं मरणं न तव युक्तम् । तुच्छभोगसुखार्थं दुर्लभं नरभवं न गमय । भोगेच्छैव चेत् तव तर्हि जैन धर्ममाश्रय । तेन हि स्वर्गा-ऽपवर्गसुखम् सुलभम्" । एवं तेन प्रतिबोधितोऽपि सोऽग्निमरणेन पञ्चशैलेशोऽभवत् । नागिलश्च मित्रस्य तादृशमरणेन निर्विण्णः प्रव्रज्य तपस्तप्त्वा विपद्याऽच्युते कल्पे देवभूयं प्राप्याऽवधिना मित्रं पञ्चशैलस्थं दृष्टवान् ।
तदा च नन्दीश्वरयात्रायां प्रस्थितानां देवानां पुरो गातुं प्रस्थिते हासा-प्रहासे विद्युन्मालिनं पटहं ग्रहीतुमादिशताम् । तत: स उवाच- "किं ममाऽपि कोऽप्याज्ञाकरः प्रभुः?" तेनाऽहङ्कारेण च पटहस्तस्य गलेऽलगत् । स च लज्जितस्तत्पटहमङ्गे लग्नं नोत्तारयितुं शशाक । ततो हासा-प्रहासे ऊचतुः-"इह जातानामिदं कर्म, तल्लज्जां मा गाः, चल, त्वं पटहं वादयिष्यसि" । ततो गायन्तीभ्यां ताभ्यां सह स पटहं वादयन् देवानां पुरतोऽगात् । नागिलो देवश्च यात्रायां गच्छन् हासा-प्रहासावृन्दे तं पटहधरं देवं विद्युन्मालिनं दृष्ट्वाऽवधेः सुहृदं ज्ञात्वाऽभिभाषणं कर्तुं तत्समीपमुपजगाम । स विद्युन्माली चोलूकः सूर्यस्येव नागिलदेवस्याऽङ्गप्रभाप्रकाशं दूरादपि द्रष्टुमप्यक्षम: पलायामास । ततो नागिलदेवः स्वं तेजः संहत्य विद्युन्मालिनमुवाच-"पश्य, मां जानासि किम् ?"
ततो विद्युन्माल्युवाच-"अहं तु महर्डीन् देवानिन्द्रादिकानपि न जानामि" । ततो नागिलदेव: स्वं श्रावकरूपं कृत्वा तं
दशमं पर्व - एकादशः सर्गः
२०३ प्रतिबोधयामास-"मित्र ! मदुपदेशे सत्यपि जैन धर्म विहाय पूर्वजन्मनि पतङ्ग इवाऽग्निमरणमकार्षीः । अहं तु जैनः प्रव्रज्यां पालयन् विपद्याऽच्युते देवोऽस्मि । तदावयोः स्वस्वकर्मण ईदृशः परिणामः" । ततो निर्विणं किं करोमीति भाषमाणं विद्युन्मालिनं नागिलदेव उवाच-"गार्हस्थ्यचित्रशालायां कायोत्सर्गस्थस्य भावयतेः प्रभोर्वीरस्य मूर्ति कारयः । तेन चाऽन्यस्मिन् भवे तव महाफलं बोधिबीजमुत्पत्स्यते" । ततो विद्युन्माली तदाज्ञां स्वीकृत्य शीघ्रमेव क्षत्रियकुण्डग्रामेऽस्मान् प्रतिमास्थितान् दृष्ट्वा महाहिमवन्तं गत्वा गोशीर्षचन्दनं छित्त्वा यथादृष्टमस्मन्मूर्ति सालङ्कारां कृत्वा चन्दनकाष्ठपुरे तां निधानमिव स्थापयामास ।
तदानीं चैकस्य प्रवहणस्योत्पातवशात् समुद्रे भ्रमतः षण्मासी व्यतिक्रान्ता । विद्युन्माली च तं दृष्ट्वोत्पातं संहृत्य पोतवणिजे प्रतिमासहितं समुद्गं दत्त्वोवाच-"तुभ्यं स्वस्ति, त्वं निरुपद्रवं सिन्धुसौवीरदेशे वीतभयपुरं गत्वा तच्चतुष्पथे स्थित्वा देवाधिदेवप्रतिमा गृह्यतामिति घोषयेः" । स सांयात्रिकोऽपि सद्यः प्रतिमाप्रभावाद् नदीमिवाऽब्धिमुत्तीर्य तटं प्राप्य सिन्धुसौवीरदेशे गत्वा वीतभये पुरे गत्वा चतुष्पथे स्थित्वा तथैव घोषणां चकार ।
तत्र च तापसभक्त उदायनो राजा त्रिदण्डिनो ब्राह्मणास्तापसाश्च समाजग्मुः । लोकाश्च ब्रह्माद्यादिकं स्मृत्वा तत् काष्ठपुरं कुठारेणाऽऽजघ्नुः । किन्त्वायसा अपि कठारा एवाऽभज्यन्त । ततो विस्मितस्य नृपस्य प्रातरारभ्य मध्याह्नो जातः । राज्ञी प्रभावती च राज्ञो भोजनकालातिक्रमं ज्ञात्वा तमाकारयितुं चेटीमादिशत् । तदा तदाश्चर्यं द्रष्टुं राजादिष्टा प्रभावत्यपि तत्राऽऽगत्य राज्ञः सकाशाद् वृत्तं ज्ञात्वोवाच-"ब्रह्मादयो न देवाधिदेवाः, किन्तु जिनः ।

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147