Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
wom
२०१
२००
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततोऽभय उवाच-"यो जला-ऽग्नि-स्त्रीवर्जकस्तस्याऽयं रत्नसमूहो दीयते" । ततोऽलौकिकमिदं कर्तुं न कोऽपि क्षम इति भाषमाणेषु तेष्वभय उवाच-"यदि युष्मासु नेदृशः कश्चित् तर्हि रत्नकोटित्रयं जला-ऽग्नि-स्त्रीवर्जकाय मुनये काष्ठभारिणे एवाऽस्तु" । ततस्ते ऊचुः-"असौ मुनिरीदृशोऽस्ति । पात्रदानं युक्तम् । अस्माभिर्मुधैवाऽसौ हसितः" । ततोऽद्यप्रभृति मुनेरस्य भर्त्सनोपहासादिकं न युष्माभिविधेयमित्येवमभयादेशं स्वीकृत्य लोका जग्मुः । एवं स धीमान् पितृभक्तो निरीहो धार्मिकोऽभयः पितू राज्यं शशास ।
अन्यदा च श्रेणिकस्तमुवाच-"वत्स ! राज्यं त्वं गृहाण, अहं वीरजिनं सेविष्ये" । ततोऽभय उवाच-"भवदादेशः प्रमाणम् । किन्तु क्षणं प्रतीक्षध्वम्" । इतश्च वीरजिन उदायनं नृपं प्रव्राज्य मरुमण्डला तत्राऽऽगत्य समवार्षीत् । तज्ज्ञात्वा चाऽभयो हृष्टो गत्वा प्रभुं नत्वा भक्त्या स्तुत्वा च पुनर्नत्वा पप्रच्छ-"कोऽन्तिमो राजर्षिः ?" उदायन इति प्रभुणोक्ते च कोऽयमुदायन इति पप्रच्छ ।
तत: प्रभुरुवाच-"सिन्धुसौवीरदेशे वीतभयाख्ये नगरे उदायन नामा नृपोऽभूत् । तस्य च महाप्रतापिनो धर्मरता सम्यग्दृष्टिः प्रभावती नाम भार्याऽऽसीत् । तस्य च नृपस्य प्रभावत्यामभीचिनामा युवराज: पुत्र: केशिनामा भागिनेयश्चाऽभूत् । इतश्च चम्पानगरे स्त्रीलम्पटो धनाढ्यः कुमारनन्दीति ख्यातः स्वर्णकारो बभूव । स च श्रुतां दृष्टां च रूपवती कन्यां स्वर्णपञ्चाशती दत्त्वा परिणिनाय । एवं क्रमात् तस्य स्त्रीपञ्चशती जाता । स चेालुरेकस्तम्भे प्रासादे ताभी रेमे । तस्य चाऽतिमित्रं नागिलो नाम श्रमणभक्त: पञ्चाऽणुव्रतधरश्चाऽभूत् ।
दशमं पर्व - एकादशः सर्गः
एकदा च शक्राज्ञया पञ्चशैलद्वीपस्थे व्यन्तरदेव्यौ नन्दीश्वरयात्रार्थं प्रस्थितवत्यौ । तदानीं च तत्पतिः पञ्चशैलेशो विद्युन्माली च्युतवान् । ततस्ते दध्यतुः-"कोऽद्य ग्राह्यो यो नौ पतिर्भवेत्" । एवं विचार्य गच्छन्तीभ्यां ताभ्यां स्त्रीपञ्चशत्या रममाणः कुमारनन्दी चम्पायां दृष्टः । ततस्ते पतीच्छया तद्ग्रहार्थं तत्समीपेऽवतेरतुः । कुमारनन्द्यपि च ते दृष्ट्वा के युवामिति पप्रच्छ। ततस्ते ऊचतुः"मनुष्य ! नाम्ना हासा प्रहासा चाऽऽवां देव्यौ" । स च ते दृष्ट्वा मोहं गतो रिरंसया ते प्रार्थयन् पञ्चशैलद्वीपे समागच्छेरिति ताभ्यामुक्तः । ततस्ते देव्यावुत्पतिते । स्वर्णकारश्च राज्ञे सुवर्णं दत्त्वा पटहघोषणां कारयामास- “यो मां पञ्चशैलद्वीपे नेष्यति स द्रव्यकोटि लप्स्यते" ।
तत एको वृद्धः पटहं धृत्वा धनमादाय पुत्रेभ्यो ददौ । तथैकं यानपात्रं कारयित्वा भूयसा शम्बलेन तदपूरयत् । कुमारनन्दिना सह यानपात्रमधिरुह्य सोऽब्धौ दूरं गत्वा स्थविरस्तमुवाच-"पश्य, समुद्रतटे शैलपादजातो वटोऽयं दृश्यते, यदा यानपात्रं तदधो याति तदाऽस्मिन् विलग्नो भवः । इह पञ्चशैलात् त्रिपदा भारुण्डाः पक्षिण: समागमिष्यन्ति । तेषु सुप्तेषु चैकस्य कस्याऽपि मध्यमे पादे स्वं पटेन दृढं बद्ध्वा दृढमुष्टियृह्णीयाः । प्रातश्चोड्डीना भारुण्डास्त्वां पञ्चशैलद्वीपं नेष्यन्ति । ततः परं यानपात्रं च महागर्ते विनक्ष्यति । वटेऽविलग्नश्च त्वमपि नाशमेष्यसि" । स स्वर्णकारस्तथैव चकार । भारुण्डपक्षिणा तत्र पञ्चशैले नीतश्च ताभ्यां देवीभ्यां दृष्टः । ते दृष्ट्वा च स नितरां रागाविष्टो जातः ।
ततस्ताभ्यां स उक्त:-"भद्र ! अनेनाऽङ्गेनाऽऽवां तव न भोग्ये । तदग्निप्रवेशादिना पञ्चशैलेशो भव" । ततः स स्वर्णकारो

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147