Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१९६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः वारितोऽस्मि । अधुनाऽऽवयोरेकचैव स्थितयोर्योगोऽस्तु । काले त्वां हरिष्यामि" । एवं स्वयं दूत्येन स्वमनोरथं मधुरं जल्पतोस्तयोर्मनोयोगवद् वपुर्योगोऽप्यभूत् । वासवदत्ताया विश्वासपात्रं धात्री दासी काञ्चनमालैवैका तयोश्चरित्रं विवेद । तयैव चैकया सेवमानौ तावन्येनाऽज्ञातदाम्पत्यो कालमतिवाहयामासतुः ।
अन्यदा चोद्यापनिकार्थं प्रद्योतः सान्तःपुरपरिवारः सपौरश्चोद्यानं प्रति चचाल । तदानीं च मन्त्री यौगन्धरायणो वत्सराजस्य मोक्षणोपायं चिन्तयन् मार्गे परिभ्रमन् स्वबुद्धिदष प्रकटयन् पपाठ"यदि तां च तां च तामायतलोचनां च नृपस्याऽर्थे न हरामि तदा नाऽहं यौगन्धरायणः" । प्रद्योतश्च गच्छन् तद्वाचं श्रुत्वा दुष्कटाक्षेण तमवलोकितवान् । यौगन्धरायणोऽपीङ्गितज्ञोऽवन्तीशं कुपितं विवेद । ततः स कौशाम्बीशपक्षपातित्वमात्मनोऽपाकुर्वन्निदमुपायं चकार-"अधोवस्त्रं मुक्त्वोर्ध्वस्थ: प्रेत इव विकृताकारो मूत्रयन् स्वस्य भूताविष्टत्वं व्यञ्जयामास" । ततो नृपः पिशाचकी कश्चिदसाविति मत्वा कोपं त्यक्त्वोद्यानं गत्वा गान्धर्वगोष्ठीमारभ्य नवं गान्धर्वकौशलं द्रष्टुं कौतुकाद् वत्सराजं वासवदत्तां चाऽऽजुहाव ।
तदानीं चोदयनो वासवदत्तामुवाच-"वेगवतीमिभीमारुह्याऽऽवयोर्गन्तुं कालोऽयम्" । ततो वासवदत्ता वेगवतीमिभी सद्य आनाययामास । सा हस्तिनी च कक्षायां बद्धमानायामुच्चै ररास । तद्रसितं श्रुत्वा चाऽन्धो मौहूर्तिक उवाच-"यदा कक्षायां बध्यमानायां हस्तिनी रसति । तेन सा योजनशतं गत्वा मरिष्यति" । तत उदयनाज्ञया वसन्तको हस्तिपक इभ्या द्वयोः पार्श्वयोश्चतस्त्रो मूत्रघटिका अबध्नात् । तत उदयनो घोषवती वीणापाणिर्वासवदत्ता काञ्चनमाला वसन्तश्च तामिभीमारुरुहुः । यौगन्धरायण
दशमं पर्व - एकादशः सर्गः श्चाऽप्यागत्य हस्तसंज्ञया याहि याहीत्युदयनं प्रेरयामास । उदयनोऽपि च गच्छन्नुवाच-"वासवदत्ता काञ्चनमाला वसन्तको वेगवती घोषवती वत्सराजश्चेत्यमी यान्ति"। ततो वत्सराजो वेगेनेभी प्रेरयन्नात्मानमलोपितक्षत्रियव्रतं ज्ञापयामास ।
अथ प्रद्योत उदयनं पञ्चभिः सह गतं ज्ञात्वा क्रोधात् करावाप्रेडयन् नलगिरि गजं सज्जीकृत्य महाभटैराश्रितमुदयनस्य पृष्ठतः प्रेरयामास । योजनानां पञ्चविंशतावतीतायां च स गज उदयनेन समीपस्थो दृष्टः । ततः स एकां मूत्रघटीं पृथिव्यां स्फोटयित्वा प्राग्वदेवेभी तां प्रेरयामास । गजश्च तद्घटीमूत्रं जिघ्रन् क्षणं तस्थौ। पुनः प्रेर्यमाणः कष्टेनाऽग्रं चचाल । उदयनश्च मार्गे तत्र तत्राऽन्या अपि मूत्रघटी: स्फोटयित्वा नलगिरेगतिमरौत्सीत् । योजनानां शतं गत्वा च वत्सराजः कौशाम्बी प्रविवेश परिश्रान्ता सा करेणुश्चाऽम्रियत । यावच्च नलगिरिमूत्रं जिघ्रन्नग्रे न चचाल तावत् कौशाम्बीशसेना तत्र योद्धमभ्याजगाम । ___ततो हस्तिपका महाभटा नलगिरिं वालयित्वा यथाऽऽगतेन मार्गेण पुनरुज्जयिनी जग्मुः । ततः सैन्यारम्भं कुर्वन् प्रद्योतो भक्तैः कुलामात्यैयुक्तिपूर्वकं वारितः। ते मन्त्रिण ऊचुः-"देव ! कन्या यस्मै कस्मैचिद् देयैव । तत्र वत्सराज उत्तमोत्तमो जामाता । वासवदत्ता च स्वयंवरा तं स्वयं स्वीकृतवती। तत्सैन्यारम्भेणाऽलम् । वासवदत्तायास्तं कौमारहरं वरमनुमन्यस्व" । एवं तैः प्रबोधित: प्रद्योतो हृष्टो वत्सराजाय जामातृभावोचितं वस्तुजातं प्रेषयामास ।
अन्यदा चाऽवन्त्यां निरन्तरं वह्निप्रदीपनं जातम् । प्रद्योतेन तत्प्रतीकारं पृष्टचाऽभयकुमार उवाच-"विषस्य विषमिव वह्न

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147