Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
min४३
१९२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः भूदिति द्वार्येव तस्थौ। यावच्च सा मुक्ताशुक्तिमुद्रया प्रणिधानस्तुति कृत्वोत्थितवती तावत् तत्राऽभयोऽपि प्राप्तः । ततोऽभयस्तस्या भावनां वेषं प्रशमं च वर्णयित्वा तामुवाच-"भद्रे ! दिष्ट्या त्वादृशसाधर्मिकसमागमो जातः । का त्वं? किमिहाऽऽगम: ? का वासभूमिः ? इमे च के"?
ततः सा गणिकोवाच-"अहं श्रेष्ठिनो विधवा भार्या, इमे च मम पुत्रवध्वावपि विधवे व्रतार्थं पृच्छतः स्म । ततो मयोक्तं यदहमपि निर्वीरा व्रतं ग्रहीष्यामि । किन्तु तीर्थयात्रया गार्हस्थ्यफलं ग्राह्यम् । यतो व्रते भावत: पूजा युज्यते न द्रव्यतः । तदेताभ्यां सह तीर्थयात्रार्थं निर्गता" । ततोऽभयस्तामुवाच-भवत्यो ममाऽतिथीभवन्तु । साधर्मिकवात्सल्यं हि तीर्थादपि पावनम्" ।
तत: सा प्रत्युवाच "भवान् युक्तं वक्ति, किन्त्वद्य कृततीर्थोपवासाऽहं कथमतिथिर्भवामि ?" ततस्तन्निष्ठया हृष्टोऽभयः पुनस्तामुवाच-"तर्हि प्रातर्मम गृहमवश्यमागन्तव्यम्" । ततः सा पुनरुवाच-"प्राणिनो जन्म क्षणेनाऽपि समाप्यते, तत्प्रातरिदं करिष्यामीति कथं वक्तव्यम् ?" ततोऽभयः प्रातरियं निमन्त्रणीयेति विचार्य तां विसृज्य चैत्यं वन्दित्वा स्वं धाम जगाम । प्रातश्चाऽभयस्तां निमन्त्र्य चैत्यानि वन्दयित्वा भोजयित्वा प्रचुरं वस्त्रादिकमदात् ।
अथ गणिकयाऽपि निमन्त्रितोऽभय एकाक्येव तस्या आवासं गतवान् । तया च विविधैर्भोज्यै जितश्चन्द्रहाससुरामिश्रपानकानि पायितश्चाऽभयो भुक्तोत्थित एव सुष्वाप । ततः सा मायिनी गणिका तमभयं स्थाने स्थाने स्थापितेन रथेनाऽवन्तीं प्रापयामास । तत: श्रेणिकेनाऽभयान्वेषणाय नियोजिता अन्वेषकाः स्थाने स्थाने
दशमं पर्व - एकादशः सर्गः तमन्विष्यन्तस्तत्राऽऽययुः । तथा तैः किमभय इहाऽऽयात इति पृष्टा सा गणिकाऽत्र समायातोऽभयः सद्यस्तदैव गतवानित्युवाच । तद्वचोविश्वासात् तेऽन्वेषका अन्यत्र ययुः । सा गणिका चाऽपि स्थाने स्थाने स्थापितैरश्वैरवन्ती जगाम । ततः सा चण्डप्रद्योतायाऽभयकुमारं समर्पयामास, तदानयनोपायं वर्णयामास च ।
तच्छ्रुत्वा प्रद्योत उवाच-"नैवं त्वया साधु कृतं, यद् धर्मे विश्वस्तमेनं धर्मकपटेनाऽत्राऽऽनीतवती" । तथा प्रद्योतः सप्ततेः कथानां वाचकः शुको बिडाल्यवाऽनया गणिकया नीतिज्ञोऽपि त्वं गृहीतोऽसीत्यभयमुवाच । ततोऽभयस्तमुवाच-"त्वमेव बुद्धिमानसि, यस्य तवेदृश्या बुद्ध्या राजधर्मो वर्धते" । तेन च लज्जितः कुपितश्च प्रद्योतोऽभयं राजहंसमिव काष्ठपञ्जरेऽक्षिपत् ।
अथ तस्य प्रद्योतस्य राज्येऽग्निभीरुरथः, शिवादेवी, नलगिरिः, कुञ्जरो, लोहजो, लेखवाहश्च रत्नान्यभूवन् । नृपश्च लोहजङ्घ मुहुर्मुहुगुकच्छे प्रेषयामास । तद्गतागतेन पीडितास्तत्रत्या जना विचारयामासुः-"अयं दिनमात्रेण पञ्चविंशतियोजनीमायाति, अस्मान् वारंवारमाज्ञया पीडयति चेत्यमुं सम्प्रति हन्मः" । एवं विचार्य ते लोहजङ्घस्य पाथेये विषमोदकान् ददुः । तस्य पोट्टलिकायां स्थितं सर्वं शम्बलमपजहश्च । लोहजङ्घश्च कियन्तं मार्ग गत्वा नदीतटे पाथेयं भोक्तुमवस्थितवान् । ___ तदानीं च तस्याऽशकुनान्यभूवन् । शकुनज्ञस्तु सोऽभुक्त्वैवोत्थाय दूरं गत्वा पुनर्भोक्तुमुपक्रान्तः शकुनैर्वारितः । एवं भोक्तुकामः पुनः पुनः शकुनैर्वारितः क्षुधित एव गत्वा तत् सर्वं वृत्तं प्रद्योतस्य निवेदयामास । तत: प्रद्योतेनाऽऽहूय पृष्टोऽभयः शम्बलपोट्टलिकामाघ्रायोवाच-"अस्यां भस्त्रायां द्रव्यसंयोगाज्जातो

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147