Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 143
________________ २५६ त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः गत्वा स्वविमानान्तर्वर्त्तिमाणवस्तम्भशिखरेषु वृत्तेषु वज्रसमुद्गेषु स्वामिदंष्ट्राः स्थापयामासुः । एवं श्रीवीरजिनस्य गार्हस्थ्ये त्रिंशदब्दी, व्रते च द्विचत्वारिंशदब्दीति द्वासप्ततिवर्षाण्यायुरभूत् । श्रीपार्श्वनाथस्वामिनिर्वाणात् सार्धे वर्षशतद्वये गते च श्रीवीरजिनस्य निर्वाणमभूत् । इतश्च देवशर्मद्विजं बोधयित्वा निवृत्तो गौतमो देववार्त्तया स्वामिनिर्वाणं श्रुत्वा हृदये दूयमानो दध्यौ - "प्रभुणाऽहमेकस्य दिनस्य कृते किं प्रेषितोऽस्मि, इयत्कालं प्रभुं सेवित्वाऽन्तकाले नाऽदर्शम् । तदहमधन्यः, तत्र ये स्थितास्ते धन्याः । अरे! गौतम ! त्वं वज्रमयो वज्रादधिको वाऽसि यत् प्रभुनिर्वाणं श्रुत्वाऽपि शतधा न दीर्यसे । यद्वाऽहमादित एव भ्रान्तोऽस्मि यद् रागवर्जिते रागं निर्ममे ममत्वं च कृतवान् । किं चाऽमी राग-द्वेषादयो भवहेतवः । तेन कारणेनैव तेन परमेष्ठिना ते त्यक्ताः । ईदृशे निर्ममे प्रभौ च ममाऽपि ममत्वेनाऽलम् । मुनीनां तु सममत्वेऽपि ममत्वं न युज्यते । एवं शुक्लध्यानपरायणः क्षपकक्षेणिगतो गौतमः क्षणाद् घातिकर्मक्षयात् केवलं प्राप्त: । तत: सः गौतमो द्वादशवर्षाणि यावत् केवलद्धिसम्पन्नो देवैः सेवितो भव्यान् प्रबोधयन् राजगृहे नगरे गत्वा क्षीणभवोपग्राहिकर्मा मासमुपोषितोऽनन्तकल्याणास्पदं पदमगात् । अथ तस्मिन् गौतम गणधरे मुक्ते सुधर्मा गणधरः केवलं प्राप्य पृथिव्यां भव्यान् चिरकालं धर्ममन्वशात् । अन्यदा राजगृहनगरं प्राप्त: स निजमशेषं सङ्घं जम्बूस्वामिमुनेरधीनं चकार । तस्मिन्नेव नगरे च स सुधर्मा गणधरः क्षीणाष्टकर्मा चतुर्थध्यानमग्नोऽनन्तसुखास्पदं शाश्वतं पदमगात् । दशमं पर्व त्रयोदशः सर्गः जम्बूप्रभुश्चाऽन्तिमकेवली महीतले श्रीवीरोक्तमार्गाग्रेसरश्चिरकालं भव्यान् धर्मं प्रबोध्य शाश्वतमनन्तसुखं पदं जगाम । त्रैलोक्येऽपि सात्त्विकेषु सर्वमूर्धन्यस्य श्रीमद्वीरजिनस्य प्राग्जन्ममोक्षावधि सर्वं चरितं को नाम वक्तुं क्षमः ? तथाऽपि प्रवचनाम्भोधेरगाधस्य किञ्चिल्लवं गृहीत्वा मया स्वान्योपकारेच्छयेदृशं कीर्तितम् ॥१३॥ इति दशमे पर्वणि श्रीमहावीरनिर्वाणगमनवर्णनात्मकः त्रयोदशः सर्गः ॥ १३ ॥ २५७ इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितत्रिषष्टिशलाकापुरुषचरितस्य तपोगच्छाधिपति शासनसम्राट् - बालब्रह्मचारि - श्रीकदम्बगिरितालध्वज - राणकपुर- कापरडाद्यनेकतीर्थोद्धारकाचार्यवर्य श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कार समयज्ञ - शान्तमूर्त्याचार्यवर्यश्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि- प्राकृतविशारदाचार्यवर्य श्रीविजयकस्तूरसूरीश्वरशिष्यरत्नप्रख्यातव्याख्यातृ-कविरत्न श्रीविजययशोभद्रसूरीश्वरशिष्यरत्न श्रीविजयशुभङ्करसूरीश्वरकृते गद्यात्मकसारोद्धारे दशमे पर्वणि समाप्तं श्रीमहावीरचरितप्रतिबद्धं दशमं पर्व ॥ १० ॥ इति श्रीत्रिषष्टिशलाकापुरुषचरितगद्यात्मकसारोद्धारः समाप्तः ॥ श्रीरस्तु ॥ शुभमस्तु ॥

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147