Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१४४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ मृगावती भवोद्विग्ना समुत्थाय स्वामिनं प्रणम्य चण्डप्रद्योतं पुत्रं समाऽऽपृच्छय च दीक्षां जग्राह । प्रद्योतश्चोदयनं कौशाम्ब्यां नृपमकरोत् । तदानीं च प्रद्योतनृपस्याऽङ्गारवत्याद्या अष्टौ भार्या अपि मृगावत्या सह प्रवव्रजुः । प्रभुश्चाऽनुशिष्यता मृगावत्याद्याश्चन्दनाया: समर्पयामास ।
इतश्च सर्वद्धिसमृद्धे प्रख्याते वाणिजकग्रामाख्ये महानगरे जितशत्रुर्नाम नृपो बभूव । तत्र चाऽऽनन्दो नाम चन्द्र इव लोकाह्लादको गृहपतिरासीत् । तस्य च चन्द्रस्य रोहिणीव रूप-लावण्यसम्पन्ना शिवानन्दाख्या भार्या बभूव । तस्य च कोषे वृद्धौ व्यवहारे च पृथक् पृथक् चतस्त्रः स्वर्णकोटयो गवां चत्वारो व्रजाश्चाऽभवन् । तन्नगरादुत्तरपूर्वस्यां दिशि कोल्लाके उपनगरे आनन्दस्य बहवो बन्धुसम्बन्धिन आसन् ।
वीरजिनश्च विहारक्रमतस्तत्पुरस्य पूतिपलाशोद्याने समवससार । जितशत्रुस्तज्ज्ञात्वा सपरिच्छदः प्रभुं नन्तुं जगाम । आनन्दोऽपि च गत्वा नत्वा प्रभोर्देशनां श्रुत्वा प्रबुद्धो द्वादशविधं श्रावकधर्म जग्राह । स शिवानन्दा विना स्त्री-निधि-वृद्धि-व्यवहारगाश्चतस्त्रश्चतस्रः स्वर्णकोटीरन्तरेण स्वर्ण, चतुरो गोव्रजान् मुक्त्वा गोव्रजान्, हलपञ्चशतीमृते क्षेत्रं दिग्यात्रार्थं रक्षितानां पञ्च पञ्चशतानि विना शकटान्, दिग्यात्रार्थं चत्वारि प्रवहणानि मुक्त्वा प्रवहणानि, गन्धकाषायीं विनाऽङ्गप्रक्षालनवस्त्रमामधुयष्टि विना दन्तधावनं, क्षीरामलकादपरं फलं सहस्रशतपाकतैलादन्यत्तैलं, सुरभि विनोद्वर्त्तनमष्टौष्ट्रिकदुग्धकुम्भेभ्योऽन्यमज्जनं, क्षौमयुगादन्यद्वासः, श्रीखण्डा
दशमं पर्व - अष्टमः सर्गः गरुकुङ्कुमानि विहाय विलेपनं, मालतीमाल्यात् पद्माच्चाऽन्यत्पुष्पं, कर्णिकानाममुद्रे विहाय भूषणं, तुरुष्कागरुधूपं मुक्त्वा धूपं, घृतपूरखण्डखाद्यं विना भोज्यं, काष्ठपेयामृते पेयां, कलमादन्यद् भक्तं, माषमुद्गकलायैविना सूपं, शारदगोघृतमृते घृतं, स्वस्तिक मण्डूकी वालुक्यां च विहाय शाकं, स्नेहाम्लदाल्यम्लमृते तेमनमाकाशजलादृते जलं, पञ्चसुगन्धिताम्बूलादृते मुखवासं चाऽत्यजत् । गृहमागत्य च स सहर्ष प्रतिज्ञातं श्रावकधर्म शिवानन्दायाः कथयामास । ततः शिवानन्दाऽपि यानमारुह्य तत्क्षणं गत्वा प्रभुं प्रणम्य गृहिधर्मं प्रपद्य पुनर्गृहं जगाम ।
अथ गौतमः प्रणम्य "किमयं महात्माऽऽनन्दः प्रव्रजिष्यती"ति प्रभुं पप्रच्छ । ततः प्रभुराह-"आनन्दश्चिरं श्रावकव्रतं पालयित्वा विपद्य सौधर्मकल्पेऽरुणप्रभे विमाने चतुःपल्योपमस्थितिर्देवश्रेष्ठो भविष्यति" ।
अथेतश्चैत्यैविराजमानायां चम्पापुर्यां श्रीमान् महाबाहुर्जितशत्रुर्नृपो बभूव । तस्यामेव पुर्यां च कामदेवो नाम लोकानामाश्रयप्रदो गृहपतिरासीत् । तस्य च सुरूपाऽपरा लक्ष्मीरिव भद्रा नाम भार्या बभूव । तस्य च निधि-वृद्धि-व्यवहारेषु पृथक् पृथक् षट् स्वर्णकोट्यो दशगोसहस्रसमन्विता: षड् व्रजाश्चाऽभवन् । वीरजिनश्च विहरंस्तन्नगरे पूर्णभद्राख्ये उद्याने समवासरत् । कामदेवश्च पादाभ्यामागत्य गत्वा नत्वा प्रभोधर्मदेशनां श्रुत्वा प्रबुद्धो द्वादशविधं श्रावकधर्म प्रपेदे । आनन्द इव च स्त्र्यादिकं प्रत्याचख्यौ च । गृह गतात् तस्माज्ज्ञात्वा च तद्भार्या भद्राऽप्यागत्य प्रभोरग्रे श्रावकधर्म गृहीत्वा पुनर्गृह जगाम ।

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147