Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१४२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इह भरते चम्पायां नगर्यामेक: स्वर्णकारः स्त्रीलम्पटोऽभूत् । स च यां यां रूपवती कन्यामपश्यत् तां तां पञ्चस्वर्णशतीं दत्त्वा परिणिनाय । एवं स स्त्रीणां पञ्चशती परिणीय तासां प्रत्येकं सर्व स्वर्णाभरणं ददौ । वारक्रमेण च ता विभूषितास्तेन रन्तुं सज्जिता अभूवन् । एकदा च ताः सर्वाः स्त्रियो निराभरणा एव तस्थुः । ततः स तास्तर्जना-ताडनादिभिरशिक्षयत् । अतीर्ष्यालुतया च स तासां रक्षणार्थं सयत्नः सौविदल्ल इव कदाऽपि द्वारं नाऽमुचत् । अन्यदा च सोऽनिच्छन्नपि प्रियमित्रेण भोक्तुं कथञ्चित् स्वगृहं नीतः ।
तदानीं च तत्पत्न्यो दध्यु:-"मम यौवनं कारानियन्त्रितमिव जीवनं च धिक्, यमदूत इव पापोऽयमस्माकं पति_रं न मुञ्चति । अद्याऽस्याऽन्यतो गमनं साधु । अद्य क्षणं स्वेच्छया तिष्ठामः" । एवं विचार्य ताः स्नात्वाऽऽभरणादि परिधाय दर्पणमादाय यावत् स्वं ददृशुस्तावत् स स्वर्णकारः समागमत् । तास्तथाविधा दृष्ट्वा च स एकां स्त्रियं तथा ताडयामास यथा सा मृता । ततोऽयमस्मानपि हनिष्यत्येवेति सम्भूय वयमेनं हन्मीति विचार्य ता दर्पणानामेकोनानि पञ्चशतानि चक्राणीव तस्मै प्रचिक्षिपुः । तेन स सद्यो मृतः । ततश्च पश्चात्तापशीलास्ताः स्त्रियश्चितावद् गृहं ज्वालयित्वा विपेदिरे ।
पश्चात्तापमागतास्ता अकामनिर्जरया मृताः सर्वा अपि मनुष्यभवमापन्नाः कर्मविपाकाच्चौर्यजीविनः पुरुषा अभूवन् । क्रमाद् मिलिताश्च ते सर्वे एकत्र दुर्गे तिष्ठन्तः सम्भूय चौर्यं कुर्वन्ति स्म । स्वर्णकारश्च तिर्यसूत्पेदे । प्राङ् मृता सा तत्पत्नी च तिर्यसूत्पद्य द्विजकुले पुत्रोऽभवत् । यदा स पञ्चवर्षो जातस्तदा स स्वर्णकारजीवस्तिर्यग्योनेनिर्गत्य तद्विजकुल एव द्विजपुत्रस्य
दशमं पर्व - अष्टमः सर्गः
१४३ स्वसृरूपेणोत्पन्नः । तस्याश्च स एष बालकः पालकत्वेन पितृभ्यां नियुक्तः । किन्तु तेन पाल्यमानाऽपि साऽतिदुष्टतयाऽरोदीदेव ।
तेन बालेनाऽन्यदोदरस्पर्शनक्रमात् कथञ्चिद् गुह्ये स्पृष्टा च सा रोदनाद् विरता । ततः स बालस्तस्यास्तद्रोदनप्रतीकारं ज्ञात्वा रोदननिवृत्तये यथासमयं गुह्यस्थानस्पर्शात्मकप्रतिकारमेव चकार । तथा कुर्वंश्चेकदा स पितृभ्यां दृष्टस्ताडयित्वा गृहाद् निर्वासितश्च गिरिगह्वरं जगाम । तथैकोनशतपञ्चकदस्युपूर्णां पल्लीं प्राप्य स तैश्चौरैर्मिलितवान् । तस्य भगिनी चाऽप्राप्तयौवनाऽपि कुलटा स्वैरिणी क्वाऽपि ग्रामे गता । तदैव च स ग्रामस्तैश्चौरैलुंण्टितः । तत्र सा तैर्गृहीता सर्वैरपि स्वीकृता ।
एकदा च ते चौरा दध्यु:-"इयमेका सर्वानस्मान् सेवमाना शीघ्रमेव मृत्युमेष्यति" । एवं विचार्य तेऽन्यामपि स्त्रियमानैषुः । ततः पूर्वभार्या सेjया तच्छिद्राणि मार्गयते स्म । अन्यदा चौरेषु चौर्यार्थमन्यत्र गतेषु सा छलं कृत्वा तां सपत्नी कूपसमीपं नीत्वा तत्र तद्वचसाऽन्तः किमपि पश्यन्ती चिक्षेप । आगतैश्चौरैः पृष्टा च साऽपरा क्व गतेति न वेद्यीत्यवोचच्च । ततस्तैरनयेjया सा मारितेति ज्ञातम् । स द्विजपुत्रश्च तां दुःशीलां स्वस्वसारमाशङ्क्य लोकाद् मां सर्वज्ञमिहाऽऽगतं ज्ञात्वेहाऽऽगतो लज्जया प्राङ्मनसाऽपृच्छत् । मया 'वचसा पृच्छे'ते प्रेरितश्च या या सा सेति पृष्टवान् । अस्माभिश्चैवमित्युक्त्वा स तव भगिन्येवेत्ययं ज्ञापितः । एवमेव प्राणिनो राग-द्वेषाद्याक्रान्ता नानादुःखं भजमाना भवे भवे भ्रमन्ति । स पुरुषश्च तदाकर्ण्य परं संविग्नः प्रभुपार्श्वे प्रव्रज्य तां पल्ली गतस्तामेकोनां चौरपञ्चशती प्रतिबोध्य प्रावाजयत् ।

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147