Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
नवमः सर्गः
अथ यः सुदंष्ट्रो नागकुमारो नावमारूढस्य वीरप्रभोरुपसर्गान् कृतवानासीत्, स क्वचिद् ग्रामे हालिको बभूव । एकदा च स कृषीवलो हलेन यावद् महीमकृक्षद् तावद् वीरजिनस्तं ग्राममाययौ । तथा तस्य हालिकस्य प्रतिबोधाय प्रभुणा प्रेषितो गौतमो गत्वोवाच"किमिदं क्रियते ?" ततः स 'दैवनियोगं कर्म करोमीति प्रत्युवाच । ततो गौतमः पुनस्तमुवाच - "अनया क्षुद्रवृत्त्या न तव किमपि सौख्यं न वैतत् सुकर्म । नैतेन कर्मणेहैव दुःखं किन्तु भूयः प्राणातिपातानुषङ्गाज्जन्मान्तरेऽप्येतत् कर्म कष्टाय । एतदपेक्षयाऽत्यल्पमपि धर्मकार्ये कृतं कष्टं सर्वकष्टान्ताय स्यात्" ।
एवं गौतमेनोक्तः स तमभिनन्द्य स्वप्रव्रज्येच्छां न्यवेदयत् । गौतमोऽपि च तं प्रबुद्धं ज्ञात्वा दीक्षितवान् । तथा स हालिको गौतमेन वर्णितं वीरजिनस्य माहात्म्यं श्रुत्वा तस्मिन् भूरिभक्तिमानुपार्जितबोधिबीजो गौतममनुसरन् प्रभुं प्राप्तवान् । दृष्ट्वा च वीरजिनं सिंहादिप्राग्जन्मवैरतः कुपितो गौतममपृच्छत्- 'कोऽयं पुरतः स्थितः ?' ततो गौतमेन गुरूणामपि गुरुवरजिनोऽयमिति कथितोऽत्यन्तमुद्दिप्तो दीक्षया त्वया चाऽप्यलमित्युक्त्वा रजोहरणादिकं त्यक्त्वा निजक्षेत्रं गत्वा हलादिकं गृहीतवान् ।
अथ गौतमो भगवन्तमपृच्छत्- 'त्वय्यप्ययं लोकहिते द्वेषीत्येतदाश्चर्यम् । त्वां दृष्ट्वैवाऽयं प्रतिपन्नमपि व्रतं त्यक्तवान् । तत्र
दशमं पर्व नवमः सर्गः
को हेतुः ? मय्यसौ भक्तिमान् । अयं मद्गुरुरिति मदुक्तिमात्रेण त्वयि मयि च विप्रीतो जातः” । ततो भगवानुवाच - "मया त्रिपृष्ठेन पुराभवे यः सिंहो दारितः त्वया सारथिना च साम्ना कुप्यन् स शमितः । तदारभ्यैवाऽयं मयि द्वेषी त्वयि प्रीतश्च । तत एवाऽस्य बोधाय त्वामहं प्रेषितवान् ।
१६१
प्रभुरेवमुक्त्वा विहृत्य पोतनं पुरं गत्वा ततो बहिर्मनोरमाख्योद्याने समवससार । तत्पुरेश्वरः प्रसन्नचन्द्रो नृपश्चाऽऽगत्य वन्दित्वा प्रभोर्देशनां श्रुत्वा प्रबुद्धो भवोद्विग्नो बालमपि पुत्रं राज्ये न्यस्य प्रव्रजितवान् । तथा प्रभुणा सार्धं विहरन् तपस्तप्यमानः स राजर्षिः क्रमाद् गीतार्थो जातः ।
अथ प्रभुस्तेन राजर्षिणाऽन्यैश्च मुनिभिः समन्वितो विहरन् राजगृहं जगाम । तत: श्रेणिकनृपः पुत्रसमन्वितो महता समृद्ध्या प्रभुं वन्दितुं प्रतस्थे । तस्याऽग्रसैन्ये द्वौ मिथ्यादृष्टी सुमुख - दुर्मुखौ मिथ आलपन्तौ गच्छन्तौ मार्गे एकपादप्रतिष्ठितमूर्ध्वबाहुमातापनापरं प्रसन्नचन्द्रं दृष्टवन्तौ । तत: सुमुखोऽवदत् - 'मुनेरस्याऽऽतापनापरस्य स्वर्गा-ऽपवर्गौ न दुर्लभौ” । तच्छ्रुत्वा दुर्मुख आह- 'अयं पोतनेश्वरः प्रसन्नचन्द्रोऽस्ति । अस्य न धर्मसम्भवो यतोऽनेन वत्सतरो महाशकट इव राज्ये बालः पुत्रो न्यस्तो मन्त्रिभिश्चम्पेशेन दधिवाहनराजेन मिलित्वा राज्याद् भ्रंशयिष्यते । अनेन राज्यधर्मो लोपितः अस्य भार्या अपि क्वाऽपि गताः । तदयं पाखण्डिदर्शनानुरागी न दर्शनीयोऽपि” ।
तच्छ्रुत्वा ध्यानाच्चलितः प्रसन्नचन्द्रो दध्यौ - " धिक् तान् मन्त्रिणः, ये मया सदा सत्कृता अपि मत्पुत्रस्याऽहितमकार्षुः ।

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147