Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१८६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततः स पाणिभ्यां की पिधाय शीघ्रं राजगृहं ययौ । एवमन्वहं गतागतं कुर्वतस्तस्य पादे समवसरणसमीपे कण्टको विद्धः । त्वरया गमनाद् गाढं विद्धं कण्टकमनुद्धृत्य स पदमपि गन्तुं न शशाक । अगत्या च स कर्णात् करमपनीय कण्टकं कर्षन् वीरप्रभोर्वचनं शुश्राव-"देवा भूतलास्पशिचरणा, अनिमिषनेत्रा, अम्लानमाल्याः, स्वेदरजोवर्जिताङ्गाः" । एवं श्रुत्वा च बहु श्रुतमिदं धिर धिगिति शीघ्रं कण्टकमुद्धृत्य पुन: कर्णं करेण पिधाय पूर्ववदेव जगाम ।
अथ प्रतिदिनं तेन चौरेण नगरे मुष्यमाणे श्रेष्ठिन आगत्य श्रेणिकनृपमूचुः-"देव ! त्वयि शासत्यस्माकमन्यद् भयं नास्ति, किन्तु चौरैर्नितरां पीडिता: स्मः" । ततस्तेषां वचसा पीडामनुभवन् नृपः सकोपं दण्डपाशिकमुवाच-"किं त्वदुपेक्षितैश्चौरैरेते परिभूयन्ते?" ततः स उवाच-"देव ! कोऽपि रौहिणेयाख्यश्चौरो नागरान् लुण्टति । दृष्टोऽपि स धर्तुं न शक्यते । स हि विद्युदिवोत्प्लुत्योत्प्लुत्य गृहाद् गृहं तत: प्राकारं च लीलयोल्लङ्घते । यावच्च मार्गे तमन्वेषयामि तावत् सोऽदृश्यो भवति । तत्तं धर्तुं हन्तुं वाऽशक्तोऽस्मि । तन्निजां दण्डपाशिकां देवो गृह्णातु" । ___ ततो नृपेण भूसंज्ञया प्रेरितोऽभयकुमारस्तं दण्डपाशिकमुवाच"चतुरङ्गसेनां सज्जीकृत्य पुराद् बहिः स्थापय । यदा च चौरो नगरे प्रविशति तत्सैन्यं नगरं वेष्टयेत् । नगरान्तस्त्रासितः स विद्युदुत्क्षिप्तकरणेन बहिःसैन्ये पाशे मृगवत् पतिष्यति । तदा सावधान: पदातिभिः स ग्रहीतव्यः" । ततो दण्डपाशिकस्तथेत्याज्ञा स्वीकृत्य निर्गत्य तथैव सज्जं चतुरङ्गसैन्यं प्रच्छन्नं चकार । तस्मिन्
दशमं पर्व - एकादशः सर्गः दिने रौहिणेयोऽपि च ग्रामान्तरं गतो रुद्धां नगरीमजानानोऽविशत् । दण्डपाशिकेन च तैरुपायैधृत्वा बद्ध्वा च स चौर आनीय नृपस्य समर्पित: । ततो नृपो न्यायानुसारेणाऽसौ निग्रहीतव्य इत्यादिशत् ।
अथाऽभयकुमार उवाच-"चौर्याप्तधनरहित एवाऽसौ धृत इति निग्रहं नाऽर्हति, तद्विचार्य निग्रहीतव्यः" । ततो नृपेण वासभूमि जीविकामागमनकारणं च नामग्राहं पृष्टः स्वनामशङ्कितः स चौरः प्रत्युवाच-"शालिग्रामवास्तव्यो दुर्गचण्डाख्योऽहं गृही प्रयोजनवशादिहाऽऽयात: कुतूहलादेकस्मिन् देवकुले रात्रि स्थित्वा स्वगृहं गच्छन्नेभिरार? राक्षसैरिवाऽऽक्षिप्तः प्राणभयात् प्राकारमलङ्घयम् । एवं निर्गतश्चाऽहं बाह्यारक्षगणेषु पतितः । ततो निरपराधोऽप्यहं चौर इव बद्ध्वाऽधुनैभिरिहाऽऽनीतोऽस्मि । तन्नीति विचारय" । ततो नृपस्तं तत्क्षणं गुप्तौ प्रेषयामास । तत्प्रवृत्तिज्ञानार्थं च तत्र ग्रामे स्वपुरुषं प्रेषयामास । तेन चौरेण च पुराऽपि स ग्राम: स्वसङ्केतं ग्राहितो भवति । तेन राजपुरुषेण तच्चौरप्रवृत्तिं पृष्टो ग्रामजन उवाच"दुर्गचण्डोऽत्र वास्तव्यः सम्प्रति ग्रामान्तरं गतोऽस्ति" । ___ अथ तत आगतेन पुरुषेण विज्ञप्तोऽभयकुमारो दध्यौ"सुप्रयुक्तस्य दम्भस्य ब्रह्माऽप्यन्तं न गच्छति" । ततोऽभयकुमारः सप्तभूमिकं प्रासादं देवविमानमिव रत्नैः सङ्गीतकै रमणीभिश्च सज्जितं विधाय तं चौरं च मद्यपानमूच्छितं कृत्वा देवदूष्ये परिधाप्य तल्पे शाययामास । मदे समुपशान्ते चोत्थितमात्र एव स चौर आश्चर्यकरीमदृष्टपूर्वां दिव्यसम्पदं ददर्श । अत्राऽवसरे चाऽभयादिष्टैर्नरनारीसमूहैर्जय नन्देत्यादिकं मङ्गलमाघोष्य "अस्मिन् महाविमाने त्वमधुनाऽस्माकं स्वामिभूतो देव उत्पन्नोऽसि, वयं तवाऽनुचराः । एताभिरप्सरोभिः स्वैरमिन्द्रवद् रमस्वे"त्यादि चाटुगर्भ चोचे ।

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147