Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१७२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः उवाच-"भवदुक्तं सत्यं, तथाऽपि प्रतिज्ञातं पालनीयमिति निश्चित प्रव्रजिष्यामि" । ततश्च कण्डरीकः प्राव्राजीत्। पुण्डरीकश्च सचिवैर्निवारितो भावयतिगृहे तस्थौ ।
अथ कण्डरीको विविधतपःपरायणः कृशाङ्गः सामाचारीपालनात् साधूनां प्रियो जातः । अन्यदा च वसन्तौ विजृम्भमाणे चारित्रावरणोदयाद् मुनेः कण्डरीकस्य मनः क्षुब्धं जातम् । तत: स दध्यौ-"ममाऽनया प्रव्रज्ययाऽलं. तद्रत्वा पराऽपि भ्रात्रा दत्तं राज्यं ग्रहीष्यामि" । एवं विचार्य पुण्डरीकिणीं गत्वोद्याने तरुतले शाखायां पात्रादिकं लम्बयित्वा हरिततृणशय्यायामलुठत् । वनपालेन च स्वं नृपाय ज्ञापयामास ।
नृपश्च ससचिवस्तत्राऽऽगत्य तमवन्दत । तथा तं वृक्षबद्धोपकरणं हरितस्रस्तरस्थं व्रतनिर्विण्णमनुमाय नृप उवाच-"भोः सर्वे ! स्मरथ किम् ? यत् तदाऽयं बालो रभसाद्दीक्षां जिघृक्षुर्मया वारितः"। एवमुक्त्वा स कण्डरीकं राज्ये निवेश्य राज्यचिह्नानि दत्त्वा पुण्डरीको यतिलिङ्गमुपादाय स्वयं प्रव्रज्य शुद्धमना विजहार । ___अथ कण्डरीको भग्नव्रतो रङ्क इवाऽन्नार्थी कृश इति सेवकैर्हस्यमानो मनसि नितान्तं चुकोप । तथा प्रथम भुक्त्वा पश्चादेषां प्रहासिनां वधादि करिष्यामीति विचारयन् गृहं गत्वा यदृच्छया जघन्य-मध्यमोत्कृष्टान् त्रिधाऽऽहारानाकण्ठं भुक्तवान् । रात्री भोगजागरणाद् दुर्जराहाराच्च तस्य विषूचिकोत्पन्ना, महत्यप्रीतिश्च मनसि जाता । तथा तस्य भस्त्रेव वायुपूरितमुदरमुत्फुल्लम्, पवनो निरुद्धः, तृष्णादाहश्च ववृधे । नियोगिभिश्च भ्रष्टप्रतिज्ञोऽसाविति विचार्य न तस्य चिकित्सा कारिता । ततः पीडितः स दध्यौ-"यदि कथञ्चिदिमां रात्रिमतिवाहयामि तदा प्रभाते सर्वानमून् नियोगिनः
दशमं पर्व - नवमः सर्गः
१७३ सकुटुम्बान् हनिष्यामि" । एवं कृष्णलेश्यावान् रौद्रध्यानी स मृतः सप्तमं नरकं ययौ ।
अथ पुण्डरीको लब्धं व्रतं गुरुसाक्षिकं करोमीति ध्यात्वा सद्गुरुं प्रति प्रतस्थे । सुगुरोः समीपं गत्वा च व्रतं पुनरादायाऽष्टमस्याऽन्ते पारणां चकार । तथा स वेलातिक्रमेण कृतैः शीतरूक्षाहारैः पीडितः सुकुमारतनुर्भुवि चलनेन रक्ताक्तचरणो जातश्रमो ग्रामे भिक्षित्वोपाश्रये तृणसंस्तरे उपविष्टः । ततस्स कदा गुरुपार्श्वे प्रव्रजिष्यामीति चिन्तयन् शुभध्यानपरायणः स्थूलतनुरपि विपद्य सर्वार्थसिद्धं जगाम ।
तस्मात् स्थूलत्वं कृशाङ्गत्वं वा न तपस्वित्वे प्रमाणम् । यतः शुभध्यानमेव मोक्षसाधनम् । एतदर्थं च कुबेरसामानिकदेव एकनिष्ठया गौतमोक्तं पुण्डरीकाध्ययनं जग्राह । तथा स सुरः सम्यक्त्वं प्रतिपद्य स्वाभिप्रायज्ञं गौतमं नत्वा प्रसन्नः स्वं धाम ययौ ।
अथ गौतमस्वामी तत्र तां रात्रिमतिवाह्य प्रात: पर्वतादवतरंस्तैस्तापसैदृष्टः । तापसाश्च तं प्रणम्योचुः-"महात्मन् । वयं तव शिष्यीभविष्यामः, त्वमस्माकं गुरुर्भव" । ततो गौतमस्तानुवाच"मम गुरुः सर्वज्ञो वीरजिन एव भवतां गुरुरस्तु" । तथाऽप्याग्रहपरांस्तान् गौतमो दीक्षयामास । देवता च तेषां यतिलिङ्गमर्पितवती । ततस्ते गौतमेन सह प्रभोः समीपं गन्तुं प्रतस्थिरे । मार्गे चैकस्मिन् ग्रामे भिक्षाकाले गौतमस्तान् वः पारणा) किमानयामीति पप्रच्छ । तैश्च पायसमित्युक्ते गौतमो लब्ध्या स्वोदरपूरणमात्रं पायसं पात्रे कृत्वाऽऽनीय तानुवाच-"मुनयः ! उपविशन्तु, अनेन पायसेन ययं सर्वे पारणं करुत" । ते सर्वे चाऽल्पं पायसं दृष्ट्वाऽपि गुरुश्रद्धयोपविविशुः ।

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147