Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
me
..१७१
१७०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ खिन्नो गौतमो दध्यौ-"किं मम केवलं नोत्पत्स्यते ? इह भवे किं न सेत्स्यामि?" तथा स योऽष्टापदे जिनान् नत्वा रात्रि वसेत् सोऽत्रैव भवे सिद्धयेदित्यर्हदुक्तमिति सुरोक्तं सस्मार । देवतावचो विश्वासाच्च तदानीमेव स गौतमस्तीर्थकृद्वन्दनार्थमष्टापदं गन्तुमैच्छत् । प्रभुश्च सर्वज्ञस्तदाशयं विज्ञायाऽष्टापदेऽर्हद्वन्दनाय गौतममादिदेश । स्वमनोरथानुरूपां प्रभोराज्ञां प्राप्य गौतमो मुदितश्चारणलब्ध्या वायुवत् क्षणादेवाऽष्टापदं जगाम ।
इतश्च तपस्विनोऽष्टापदं मोक्षसाधकं श्रुत्वा तदारोढुं कौण्डिन्यदत्त-शेवालाः समुपस्थिताः । तेष्वाद्य: सदा चतुर्थकृदाकन्दादिपारणकृच्च तपस्विनां पञ्चशत्या सार्धमाद्यां मेखलां प्राप । द्वितीयश्च शुष्ककन्दादिपारणेन षष्ठकृत् तपस्विनां पञ्चशत्या साध द्वितीयां मेखलां प्राप । तृतीयश्च शुष्कशेवालपारणेनाऽष्टमकृत् तपस्विनां पञ्चशत्या सह तृतीयां मेखलां प्राप । तत ऊर्ध्वमारोढुमक्षमास्ते यावदुन्मुखास्तस्थुस्तावद् गौतमं पुष्टगात्रं सुवर्णकान्ति ददृशुः । ततस्ते परस्परमूचुः-"वयं कृशा अप्येतं गिरिमारोढुं न क्षमाः, अयं स्थूलगात्रः कथमारोक्ष्यति ?" एवं वदत्सु तेषु गौतमस्तं महागिरि समारुरोह, देव इव च क्षणाददृश्यो जातः ।
ततस्ते तपस्विनः पुनरूचुः-"अस्य मुनेः काऽपि शक्तिरस्ति, तद्यद्यसावागमिष्यति तदा वयं तस्य शिष्यीभविष्यामः" । एवं विचार्य ते तापसास्तं प्रत्यागच्छन्तं सौत्सुक्यं प्रतीक्षमाणास्तस्थुः । गौतमश्च भरतचक्रिनिर्मितं चैत्यं गत्वा चतुर्विशति जिनबिम्बान्यन्यबिम्बानि च परया भक्त्या ववन्दे । ततो निर्गत्य चाऽशोकतरुतले सुरा-ऽसुरैर्वन्द्यमानो गौतम उपविश्य धर्मदेशनां चकार । संशयच्छेदाच्च तैरयं केवलीति तर्कितश्च । देशनां कुर्वंश्च स
दशमं पर्व - नवमः सर्गः प्रसङ्गादुवाच-"अस्थिचर्मावशेषा दुःखभाजो ब्रुवन्तोऽपि जीवसद्भावाद् गमनशीला उग्रतपस्विनः साधवो भवन्ति" । तच्छ्रुत्वा च वैश्रवणो गौतमस्य स्थौल्यं निरूपयन् स्वस्मिन् विसंवादि वागसाविति स्मितं चकार । ततो मनःपर्ययज्ञानीन्द्रभूतिस्तद्भावं ज्ञात्वोवाच-"तपस्विनो नाऽङ्गकृशता प्रमाणं, किन्तु ध्याननिग्रह एव" |
तथाहि-जम्बूद्वीपे महाविदेहे पुष्कलावत्यां विजये पुण्डरीकिणीनगर्यां महापद्मो नृपो बभूव । तस्य च पद्मावत्यां भार्यायां पुण्डरीक-कण्डरीको पुत्रौ बभूवतुः । एकदा च नलिनवनाख्ये उपवने समागतानां साधूनां समीपे महापद्मनृपो धर्मदेशनां श्रुत्वा प्रतिबुद्धो राज्ये पुण्डरीकं न्यस्य व्रतमग्रहीत् । केवले उत्पन्ने च कर्मक्षयाद् मोक्षमाप च । ___अथाऽन्यदा ते साधवः पुण्डरीकिण्यां पुनराययुः । तौ पुण्डरीक कण्डरीकौ च धर्मदेशनां शुश्रुवतुः । तत्र पुण्डरीकः प्रबुद्धो भावयतिर्भूत्वा गृहं गत्वा मन्त्रिणां समक्षं कण्डरीकमुवाच"त्वं पैतृकं राज्यं गृहाण, अहं भवोद्विग्नो दीक्षां ग्रहीष्यामि" । तत: कण्डरीक उवाच-"किं मां भवे पातयसि, अहं भवोच्छेदाय प्रव्रजिष्यामि" ।
ततो नृपेण पुन: पुन: साग्रहमुक्तोऽपि राज्यमस्वीकुर्वन् कण्डरीको व्रतायाऽनुज्ञातः । तथा नृपः कण्डरीकमुवाच"इन्द्रियाणि दुर्निग्रहाणि, मनश्च सदा चञ्चलं, यौवनं च विकारास्पदम् । नराणां प्रमादश्च सहजः, परीषहोपसर्गाश्च दुःसहाः, प्रव्रज्या च दुष्करा । तत्त्वया दृढप्रतिज्ञेन भाव्यम् । अथवा श्रावकधर्म गृहीत्वा राज्यं कुरु, यौवने गते प्रव्रजिष्यसि" । ततश्च कण्डरीक

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147