Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१७६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततः सुलसा पुनरुवाच-असत्यप्रकारेण शासनस्य न प्रभावना किन्त्वप्रभावनैव भवति" । ततोऽम्बडस्तां सर्वथा स्थिरां बुद्ध्वा सजातविश्वासो दध्यौ-"प्रभुः सभायामिमां यत् सम्भावितवान्, तद् युक्तम् । यतो मया माययाऽपीयं सम्यक्त्वाद् न चालिता" । ततः स सर्वं प्रपञ्चं संहृत्य स्वेन रूपेणैव नैषेधिकीं वदन् सुलसागृहं प्राविशत् । सुलसा चाऽभ्युत्थाय स्वागतं व्याहृत्य पादौ वत्सला मातेव प्रक्षाल्य निजानि गृहचैत्यानि तं वन्दयामास । सोऽम्बडश्च तच्चैत्यानि वन्दित्वा सुलसामुवाच-"त्वं मम वाचा नित्याऽनित्यानि चैत्यानि वन्दस्व" । ततः सा तथैव चकार ।
ततः सोऽम्बडः पुनः सुलसामुवाच-"त्वं पुण्यशालिन्यसि, यस्या वार्ता वीरप्रभुर्मन्मुखेन पृच्छति" । तदाकर्ण्य च मुदिता सा प्रभु वन्दित्वा पुलकिताङ्गा तुष्टाव । ततश्चतुरोऽम्बडः पुनस्तां परीक्षितुमुवाच-"ब्रह्मादयोऽत्राऽऽगत्य धर्म व्याचख्युः । तान् वन्दितुं च पौरा जग्मुर्धर्म च शुश्रुवुः । त्वं कुतूहलेनाऽपि किं न गतवती ?" ___ ततः सुलसोवाच-"महाभाग् ! तान् जानन्नपि किमन्य इवैवं वदसि । के ब्रह्माद्या: ? ते हि हिंसका दारादिपरिग्रहपराश्च स्वयमधर्मपरायणाः कं धर्म देक्ष्यन्ति । वीरजिनमाप्तं दृष्ट्वा तदुक्तधर्म प्रतिपद्य च कस्तान् द्रष्टुमप्युत्सहेत" । ततोऽम्बडः साधु साध्विति वदन् प्रमुदितः स्वं धाम जगाम । सुलसाऽपि च जैनमनिन्द्यमुत्कृष्टं धर्मं सदा हृदि धारयामास ॥ ९ ॥
इति दशमे पर्वणि हालिक-प्रसन्नचन्द्र-दर्दुराङ्कदेवश्रेणिकभावितीर्थकरत्व-सालमहासाल-गौतमाष्टापदारोहण
अम्बड-सुलसाचरितवर्णनात्मको नवमः सर्गः ॥९॥

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147