Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
.......१५९
दशमं पर्व - अष्टमः सर्गः ततस्तस्योपरोधात् प्रभुरुवाच-श्रेष्ठिभार्यया रेवत्या मदर्थं पक्वं कुष्माण्डकटाहं परित्यज्य गृहार्थं पक्वं बीजपूरकटाहं गृहीत्वा समागच्छ । तेन वः सन्तोषयिष्यामि"। तत: सिंहो गत्वा तया रेवत्या दत्तं कल्प्यं भेषजं गृहीतवान् । तेन च हटैर्देवैस्तत्र स्वर्णवृष्टिः कृता । प्रभुश्च सिंहानीतं भेषजं सेवित्वा शीघ्रमेव शरीरस्वास्थ्य प्राप ॥ ८॥
इति दशमे पर्वणि ऋषभदत्तदेवानन्दाप्रव्रज्या
जमालि-गोशालकविप्रतिपत्तिविपत्तिभगवदारोग्यवर्णनात्मकोऽष्टमः सर्गः ॥८॥
१५८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पिबति" । तत्स्वयं विरुद्धमाचरन्नयं न साधुवक्ता । तत्स्वयं तं धर्म वक्ष्यामि, यं जनः सुखमविरतोऽनुष्ठास्यति" । एवं चिन्तयत एव तस्य मस्तके विद्युत् पपात । तेन विपद्य च स सप्तमी नरकावनि जगाम ।
__ तत्र विविधं दुःखमुपभुज्योवृत्त्य समुद्रे मत्स्यो भूत्वा पुनर्नरकं प्राप्योवृत्त्य काको जातः । ततो विपद्य प्रथमं नरकं प्राप्योवृत्त्य पुनः खगो भूत्वा भूयः प्रथमं नरकं प्राप्योवृत्त्य षड् भवान् गर्दभो जातः । ततो विपद्य मनुष्यो भूत्वा मृतो वनेचरो मनुष्यो मृत्वा बिडालो भूत्वा विपद्य नरकं जगाम । तत उवृत्त्य कुलालो भूत्वा विपद्य कुष्ठीबभूव । पञ्चाशतं वर्षाणि कुष्ठकृमिपीडितो विपद्याऽकामनिर्जरावशाद् देवत्वं प्राप । ततश्च्युत्वा नृपो भूत्वा विपद्य सप्तमं नरकं प्राप्योवृत्त्य गोशालोऽभवत् । एवं पूर्वभवाभ्यासवशात् स तीर्थकरधर्मसाधूनां विरोधी बभूव । एवं वीरजिनवचः श्रुत्वा प्रबुद्धा बहवो जना विरक्ताः प्राव्रजन् । केचन श्रावकत्वं च प्रपेदिरे ।
अथ प्रभुर्वीरजिनो गोशालतेजोलेश्यया रक्तातीसारपित्तज्वरवशात् कृशोऽपि भेषजं न चकार । प्रभोस्तादृग्व्याधिदर्शनाच्च वीरजिनो गोशालतेजसा षण्मासाभ्यन्तरे विपत्स्यते इति लोकप्रवाहो जातः । तच्छ्रुत्वा च प्रभोः शिष्यो भक्त: सिंह एकान्ते गत्वोच्च रुरोद । प्रभुश्च केवलेन तज्ज्ञात्वा तमाहूयोवाच-"लोकप्रवादाद् भीतः किं सन्तप्यसे? तीर्थकरा आपदा न विपद्यन्ते । अत एव सङ्गमादिकृता उपसर्गा मुधा जाताः" ।
तत: सिंह उवाच-"प्रभो ! यद्यप्येवं, तथाऽपि भवदापदा सर्वो लोकः संतप्यते, तन्मादृशानां तत्सन्तापशान्त्यै भेषजं गृहाण"।

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147