Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१५०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः लोकश्च सरलमतिस्तस्याऽर्हन्निति ख्याति श्रुत्वाऽऽगत्याऽऽगत्य तमुपास्ते स्म । इतश्च गौतमो यथाकालं प्रभोराज्ञया षष्ठपारणं चिकीर्षुभिक्षार्थं पुरं प्रविश्य सर्वज्ञोऽर्हन् गोशालोऽत्राऽस्तीत्याकर्ण्य च सविषादो भिक्षामादाय प्रभोरन्तिकं जगाम । विधिवत् पारणं विधाय समये नागराणां पश्यतामेव प्रभुमपृच्छत्-"प्रभो ! पुर्यामस्यां जना गोशालं सर्वज्ञं कथयन्ति, तत् सत्यं न वा ?"
ततः प्रभुरुवाच-"गोशालो मङ्खलेर्मङ्खस्य पुत्रोऽजिनोऽपि जिनंमन्यः कपटी, अयं मयैव दीक्षित्वा शिक्षितः । किन्त्वयं मिथ्यात्वं गतो न सर्वज्ञः" । ततो नागराः प्रभोस्तद्वच आकर्ण्य सर्वत्रोचुः-"इहाऽऽगतोऽर्हन् वीरप्रभुः कथयति यद् गोशालो मङ्खलिपुत्रो न सर्वज्ञः" । गोशालच किम्वदन्त्या तच्छृत्वा क्रुद्ध आजीवकैरावृतस्तस्थौ । ___ इतश्च प्रभोः शिष्यः स्थविरमुख्य आनन्दः षष्ठपारणार्थं भिक्षायै पुरं प्राविशत् । हालाहलाशालास्थो गोशालश्च तमानन्दमुनिमाहूय साधिक्षेपमुवाच-“भो ! आनन्द ! तव गुरुर्वीरो लोकात् स्वसत्कारमिच्छन् सभासमक्षं मां निन्दति, मां मखपुत्रमजिनमसर्वज्ञं च कथयति । तदरिनाशक्षमां मम तेजोलेश्यां न वेत्ति किम् । तमहं सपरिच्छदं भस्मसात् करिष्यामि, केवलं त्वां त्यक्ष्यामि । अत्र दृष्टान्तं श्रृणु
"पुरा क्षेमिलायां पुर्यामवसरः प्रसरः संवादः कारको भलनश्चेति वणिजोऽभूवन् । ते च पञ्चाऽपि व्यापारार्थं भाण्डैः शकटान् भृत्वा निर्गता मार्गे निर्जलमरण्यं प्रविष्टाः । पिपासाकुलाश्च ते जलान्वेषणायेतस्ततो भ्राम्यन्ति स्म । तत्राऽवसरः पञ्चशिखरं वल्मीकं दृष्ट्वाऽन्यान्यपि चत्वारि मित्राणि तददर्शयत् । ततस्ते
दशमं पर्व - अष्टमः सर्गः सम्भूय तद्वल्मीकस्य पूर्वशिखरं भित्त्वा जलं प्राप्य पीत्वा च सौस्थ्यमापुः ।
तत: प्रसर उवाच-"अस्य वल्मीकस्य दक्षिणशिखरोऽपि भेदनीयः, अत्राऽपि किमप्यन्यद् वस्तु लब्धं स्यादेव" । ततोऽवसरः प्रत्युवाच-"अस्य शिखरस्य भेदनं न युक्तं, सर्पाणां वल्मीकं गृहं भवति, तत्तदुत्थानभयं सम्भाव्यते" । तत: संवाद उवाच"भेदिताच्छिखरात् सर्पानुत्थानात् तद्भयमस्थान एव" । ततोऽवसरः पुनर्दैवादिह जलमभवदित्युवाच । कारकश्च दैवादिह द्रम्मा भवेयुरित्युक्त्वा तत् खनितुमारभत । ततोऽवसरो नेदं मम मतमित्युक्त्वा स्वशकटं जगाम । ततो भलन उवाच-"अवसरो बाढं यातु, तं विनाऽपि शिखरं खनिष्यामः" ।
ततस्ते सर्वे तं शिखरं चख्नुः । भिन्नाच्च तद्वल्मीकशिखराद् द्रम्मा निर्गताः । ततस्तेऽवसरं विना तान् विभज्य जगृहुः । ततो लोभवशात् ते तृतीयमपि शिखरं खनित्वा रूप्यं प्रापुः । ततस्ते द्रम्मान् विहाय तद्रूप्यं जगृहुः । ततस्ते चतुर्थं नाकुशिखरं भित्त्वा स्वर्णं प्रापुः । रजतं त्यक्त्वा तद् जगृहुश्च । तत: पञ्चमे शिखरे नूनं रत्नानि भविष्यन्तीति बुद्ध्या लोभान्धास्ते तच्छिखरं भेत्तुमारभन्त । भिद्यमानात् तच्छिखराच्च समुद्रात् कालकूट इवोत्थितो दृग्विषः सर्पः पूर्वं सूर्यं दृष्ट्वा पश्चात् तांश्चतुरः शकटवृषभांश्चाऽपि भस्मीचकार । तत्साधिष्ठात्री देवी च निर्लोभोऽयमित्यवसरं सशकटवृषमिष्टं स्थानं प्रापयामास" | तदहं तांश्चतुरो वणिजान् सर्प इव त्वद्गुरुं धक्ष्यामि, सर्पोऽवसरमिव च त्वां त्यक्ष्यामि ।
तच्छ्रुत्वा चाऽऽनन्दो मुनिभिक्षामपि विहाय गत्वा प्रभुं गोशालोक्तं निवेद्य शङ्कितोऽपृच्छत्-"गोशालस्येदृशी शक्तिरस्ति न

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147