Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१२०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सर्वामेव तथ्यां कथां पत्ये निवेदयामास । ततः साऽखिलां रात्रि तेन पत्या मुक्ता सूर्योदये सर्वस्वस्वामिनी चक्रे च ।
लोकास्तद्विचार्य कथयत-"कोऽत्र दुष्करकारकः पतिश्चौरो राक्षसो मालिको वा?" तालुभिः पतिर्नवोढायाः स्वपन्या एव परपुरुषार्थं प्रेषणाद् दुष्करकारक इत्युक्तम् । क्षुधितैश्च राक्षस: क्षुधायां ज्वालितायां सत्यामपि भक्ष्यत्यागाद् दुष्करकारकः प्रोक्तः । जारैश्च स्वयमुपस्थितयुवतीत्यागादुद्यानपालको दुष्करकारकः प्रतिपादित: । आम्रचौरेण च सुलभधनत्यागाच्चौरा दुष्करकारकाः समर्थिताः । ततोऽभयकुमारस्तं तस्करं परिज्ञाय धृत्वा त्वया कथं चूतफलं हियते इति पप्रच्छ । चौरेण च विद्याबलेनेत्युक्तश्चाऽभयो राज्ञे सर्वं निवेदयामास । चौरं समर्पयामास च ।
ततः श्रेणिक उवाच-'शक्तिमानयं चौरोऽवश्य निग्राह्यः' । ततोऽभय उवाच-"प्रथममेतस्माद् विद्या ग्राह्या, पश्चादुचितं विधेयम्"। ततो नृपो मातङ्गपतिमग्रे समुपवेश्य ततो विद्या पठितुमारेभे । सिंहासनस्थस्य नृपस्य पठतोऽपि चोच्चप्रदेशे पतितं चलमिव विद्या हृदि न तिष्ठति स्म । ततो विद्यां कूटेन पाठयसि, येन विद्या मयि न स्फुरतीति मातङ्गपतिं नृपस्तर्जयामास ।
ततोऽभय उवाच-"नृप! अयं तव विद्यागुरुः, गुरौ विनयिनां च विद्या स्फुरति, तदेनं सिंहासने समुपवेश्याऽग्रेऽञ्जलि कृत्वा भुव्युपविश्याऽधीष्व" । तथाऽनुतिष्ठतश्च नृपस्य हृदि द्वे उन्नामन्यवनामन्यौ विद्ये नृपस्य हृदि दर्पणे प्रतिबिम्बमिवाऽवतस्थाते । ततोऽभयो नृपं कृताञ्जलिः प्रसाद्य विद्यागुरुत्वमापन्नं तं मातङ्गपति मोचयामास ।
दशमं पर्व - सप्तमः सर्गः
..१२१ अथाऽन्यदा मगधेश: श्रेणिकः समवसृतं श्रीवीरजिनं नन्तुं सपरिवारो जगाम । तदानीं च मार्गे जातमात्राऽतिदुर्गन्धा बालिका त्यक्ताऽऽसीत् । तस्यास्तद्गन्धमसहिष्णवः सर्वे नासिकां मुद्रयामासुः। श्रेणिकेन किमेतदिति पृष्टश्च परिच्छदस्तां तादृशीं बालिका कथयामास । ततो नृपः श्रुतजिनोपदेशप्रभावाज्जुगुप्सारहितस्तां बाला स्वयं दृष्ट्वा समवसरणं गत्वा वीरजिनं वन्दित्वा यथावसरं तस्या बालिकायाः कथां पप्रच्छ । ___ ततो वीरप्रभुरुवाच-"प्रान्तदेशे शालिग्रामे धनमित्र श्रेष्ठी बभूव । तस्य च धनश्रीनाम्नी कन्याऽऽसीत् । श्रेष्ठिना तस्या विवाहे प्रारब्धे च ग्रीष्मतों केऽपि साधवो विहरन्तः समाजग्मुः । पित्राऽऽज्ञाता च सा सच्छीला तान् मुनीन् प्रतिलाभयन्ती तेषां प्रस्वेदक्लिन्नाङ्गवस्त्राणां मलगन्धमाघ्राय विप्रीता 'किमेते निर्मलधर्मधराः प्रासुकजलैर्न स्नान्ती'ति जुगुप्सां चक्रे । तेन च बद्धं दुष्कर्माऽनालोच्याऽप्रतिक्रम्य चैव मृता सा राजगृहे वेश्याकुक्षाववतीर्णा । गर्भस्थाऽपि सा मातुरप्रीतिदायिनी जाता । तेन च तया प्रतिदिनं पीतैरपि गर्भपातौषधैः स गर्भो न नष्टः । यथाकालं जातां च तां दुर्गन्धां बालां सा विष्टामिव सद्य एव तत्याज ।
ततः श्रेणिकः पुन: प्रभुं कीदृशोऽस्याः सुख-दुःखानुभवो भविष्यतीति पप्रच्छ । ततः प्रभुरुवाच-"अनया सर्वं दुःखं भुक्तम्, अग्रे चेयं सुखभाग् भविष्यति । असौ बालाऽष्टौ वर्षाणि तवाऽग्रमहिषी भविष्यति । एतां च त्वं शुद्धान्ते रममाण एनया कृतया त्वत्पृष्ठे हंसलीलया जानीया:" । ततो नृपो विस्मित इयं मे पत्नी कथं भविष्यतीति चिन्तयन् वीरजिनं नत्वा स्वस्थानमगात् ।

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147