Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१३६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथाऽन्यदा चम्पायां पुरि पूर्णभद्राख्योद्याने समवसृतं श्रीवीरजिनमुपगम्य गर्विष्ठो जमालिरुवाच-"भगवन् ! तव बहवः शिष्याश्छदास्था अप्राप्तकेवला एव मृताः, न च तादृगहम् । ममाऽनन्तं केवलमुत्पन्नमित्यहमेवेह सर्वज्ञोऽस्मि" । तच्छ्रुत्वा गौतमः पप्रच्छ-"भो जमाले ! यदि ज्ञान्यसि तर्हि जीवो लोकश्च नित्योऽनित्यो वेति वद" । ततो जमालिः प्रतिवक्तुमनीश्वरो व्यात्तमुखः शून्यस्तस्थौ ।
ततो वीरजिन उवाच-"जमाले ! लोकं जीवं च नित्यमनित्यं च विद्धि । द्रव्यात्मना हि सर्वं नित्यं पर्यायात्मना क्षणध्वंसिना पुनः सर्वमनित्यम्" । एवं कथितवत्यपि प्रभौ मिथ्यात्वग्रस्तो जमालिः सपरिवारः समवसरणाद् बहिर्जगाम । ततः सङ्घन निह्नववादित्वात् स जमालिर्बहिष्कृतः । तदानीं च प्रभोः केवलोत्पत्तेश्चतुर्दशाऽब्दान्यभूवन् ।
अथ जमालिः स्वमतं सर्वत्र प्ररूपयन् सर्वज्ञम्मन्यः स्वच्छन्दचारी महीं विजहार । लोके च जमालिर्जिनाद् विप्रतिपन्नो मिथ्यात्वं प्रपन्नवानि"ति सर्वत्र ख्यातिर्जाता । अन्यदा च स विहरन् सपरिवारः श्रावस्ती प्राप्यैकत्रोद्याने तस्थौ । प्रियदर्शनाऽऽर्याऽपि च साध्वीसहस्रान्विता तत्रैव नगरे ढङ्ककुम्भकारशालायां तस्थौ । परमश्रावको ढङ्कश्च तां कुमतग्रस्तां ज्ञात्वा केनाऽप्युपायेनेमां बोधयिष्यामीति दध्यौ ।
___ अन्यदा च स पवने भाण्डान्युच्चिन्वन् बुद्धिपूर्वक प्रियदर्शनाया: पटेऽलक्षितमेवाऽग्निकणं चिक्षेप । प्रियदर्शना च दह्यमानं वस्त्रं दृष्ट्वोवाच-भो ढङ्क ! त्वत्प्रमादेन मम पटो दग्धः,
दशमं पर्व - अष्टमः सर्गः पश्य" । ततो ढङ्क उवाच-'साध्वि ! मिथ्या मा वोचः, भवन्मते सकले पटे दग्धे एवैवं वक्तुमुचितम् । अथवाऽनुभवादस्माज्जिनस्य दह्यमानो दग्ध इति वच: प्रतिपत्तुमर्हसि' । तच्छ्रुत्वा जातसम्यग्ज्ञाना सोवाच-"अहं चिरात् कुमतग्रस्ता त्वया साधु बोधिताऽस्मि । इयत्कालं यज्जिनवचो दूषितं तन्मम मिथ्या दुष्कृतमस्तु । अतः परं मम तत् प्रमाणम्" ।
ततो ढङ्क उवाच-"अन्ते साधु भविष्यति, अधुनैव गच्छ, प्रभोः समीपे प्रायश्चित्तं चर" | ढङ्केनैवं बोधिता सा प्रियदर्शनाऽनुशासनमिच्छामीति ब्रुवाणा सपरिवारा जमालि त्यक्त्वा वीरजिनं जगाम । ढकेन बोधिता अन्ये मुनयोऽपि जमालिवर्जाः प्रभुसमीपं जग्सुः । जमालिश्चेकाकी व्रतं पालयन् स्वमतं प्रचारयन् भूयांसि वर्षाणि महीं विजहार । अन्ते चाऽर्धमासानशनं प्रपद्य निजं दुष्कृतमनालोच्यैव विपन्नः षष्ठे कल्पे किल्बिषिको बभूव । ___अथ गौतमो जमालि मृतं ज्ञात्वा प्रभुं वन्दित्वा जमालि: कां गतिं गत इति पप्रच्छ । ततो लान्तके त्रयोदशसागरोपमायुः किल्बिषिको जातो जमालिरिति प्रभुणोक्तश्च गौतमः पुनः पप्रच्छ'तादृक् तपस्वी स कि किल्बिषिकोऽभूत्, च्युत्वा च कां गति यास्यति ?" ततो भगवानुवाच-"गुर्वाज्ञाविराधनया जीवाः किल्बिषिकादिषु जायन्ते । जमालिश्च ततश्च्युत्वा तिर्यङ्-नरादिषु पञ्चकृत्वो भ्रान्त्वा बोधि प्राप्य सेत्स्यति । तद्धर्माचार्यादीनां विरोधो न विधेयः" । एवमुक्त्वा प्रभुरन्यत्र विजहार ।

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147