Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
पञ्चमः सर्गः अथ वीरप्रभु ऋजुपालिकाया नद्या उत्तरे तीरे श्यामाकनामगृहिक्षेत्रे शालतरुतलेऽव्यक्तचैत्यसमीपे उत्कटिकासनेन कृतषष्ठ आतापनापरस्तस्थौ । तत्र च प्रभोः शुक्लध्यानस्थस्य क्षपकश्रेणिगतस्य जीर्णरज्जुरिव घातिकर्माणि तुत्रुटुः । ततो वैशाखशुक्लदशम्यां हस्तोत्तरास्थे चन्द्रे दिवसस्य चतुर्थे प्रहरे समुज्जवलं केवलज्ञानमुत्पन्नम् ।
तत इन्द्रा आसनकम्पेन तज्ज्ञात्वा प्रमुदिता देवैः सह तत्राऽऽगत्य नृत्यादिकं विधाय प्रतिवप्रं चतुरिं वप्रत्रययुक्तं समवसरणं यथाविधि विदधुः । अत्र कोऽपि सर्वविरतियोग्यो नास्तीति जानन्नपि वीरजिनः कल्पवशात् तत्रोपविष्टो देशनामकरोत् ।
तत्तीर्थे च समुत्पन्ने गजरथः कृष्णवर्णो वामे भुजे बीजपुरं दक्षिणे नकुलं च दधन् मातङ्गो यक्षः, सिंहवाहना हरितकान्तिर्वामयोर्भुजयोर्मातुलिङ्ग-वल्लक्यौ दक्षिणभुजयो: पुस्तका-ऽभये च दधाना सिद्धायिकादेवी च शासनदेवते प्रभोः सदा सन्निहिते अभूताम् ।
___ अथ वीरजिनस्तत्रोपकारयोग्यजनाभावात् तीर्थकरनामकर्मानुभवाय देवैः परिवृतः स्वर्णकमलेषु पादौ बिभ्रद् यज्ञाय मिलितैः प्रतिबोधपात्रैः शिष्यसमुदायसमन्वितैर्गीतमाद्यैर्विराजितामपापां पुरी जगाम । तत्पुर्याः समीप एव महसेनवनाख्योद्याने देवाः समवसरणं
दशमं पर्व - पञ्चमः सर्गः चक्रुः । वीरजिनश्च सर्वातिशययुक्तो देवादिभिः स्तूयमानः पूर्वद्वारा तत्र प्रविवेश । द्वात्रिंशद्धनून्नतं चैत्यवृक्षं प्रदक्षिणीकृत्य नमस्तीर्थायेत्युक्त्वा सपादपीठे पूर्वरत्नसिंहासने प्राङ्मुख उपविवेश । देवाश्चाऽन्यासु दिक्षु तिसृषु प्रभोः प्रतिबिम्बानि विचक्रुः । ततः सुरादयो यथा द्वारं प्रविश्य प्रभुमुखं पश्यन्तो यथास्थिति तस्थुः । शक्रश्च भक्त्या वीरजिनं नत्वा स्तुत्वा च विरराम ।
ततः प्रभुः सर्वभाषामय्या गिरा देशनामकार्षीत्-"अहो ! समुद्र इवाऽपारो भयङ्करश्च संसार: । तरो/जमिव तस्य हेतुः कमैव । देही स्वकृतकर्मणैवाऽविवेकी कूपखनक इव नीचैर्गतिमाप्नोति । हर्म्यकारक इव च देही सदाशयः स्वकर्मणैवोर्ध्वगतिं याति । तत् कर्मबन्धहेतुं हिंसां वर्जयेत् । स्वप्राणानिव परप्राणानपि त्रायेत । न मिथ्या वक्तव्या, किन्तु सत्यमेव वदेत् । आत्मपीडामिव देही परपीडां परिहरेत् । कस्यचिद् धनस्य हरणं वध एवेति जनोऽदत्तं नाऽऽददीत । जीवसङ्घनाशहेतुं मैथुनं वर्जयेत् । परब्रह्मप्राप्तये ब्रह्मचर्यमेवाऽऽश्रयेत् । परिग्रहं परित्यजेत् । तेनाऽतिभारेण वृषभ इव पीडितो जनोऽधः पतति । हिंसादीन् सूक्ष्मान् परिहर्तुमनीश्वरो बादरांस्त्यजेत्" । एवं वीरजिनस्य देशनां शृण्वन्तो जना आनन्दमग्नास्तस्थुः ।
इतश्च मगधदेशे गोबरग्रामे गौतमगोत्रो वसुभूतिर्द्विजो बभूव । तस्य पृथिव्यां पत्न्यां गौतमगोत्रीया इन्द्रभूत्यग्निभूतिवायुभूतिनामानः पुत्रा अभूवन् । कोल्लाके च धनुमित्रस्य द्विजस्य वारुण्यां पन्यां व्यक्तो, धम्मिल्लस्य द्विजस्य च भद्रिलायां सुधर्मा च पुत्रौ बभूवतुः। मौर्याख्यसन्निवेशे द्विजो मिथो मातृष्वस्त्रेयकौ धनदेवमौर्यावभूताम् । तयोर्धनदेवस्य विजयदेवायां भार्यायां मण्डकनामा

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147