Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
दशमं पर्व - षष्ठः सर्गः
women..१०७
१०६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नृपोऽभवत्। तस्य च राशीभ्यः सप्तकन्यका अजायन्त । ताश्च क्रमात् प्रभावती पद्मावती मृगावती शिवा ज्येष्ठा सुज्येष्ठा चिल्लणा चेत्याख्याः । चेटकः श्रावकत्वादन्यविवाहनियमं धारयन् कस्मैचिदपि कन्या न ददौ । किन्तु तन्मातरश्चोदासीनमपि चेटकमापृच्छ्याऽनुरूपाणां वराणां पञ्च कन्याः प्रददुः ।
तत्र प्रभावती वीतभयपुराधीशोदयननृपाय, पद्मावती चम्पेशाय दधिवाहननृपाय, मृगावती कौशाम्बीपुरेशाय शतानीकनृपाय, शिवा चोज्जयिनीशाय प्रद्योतनृपाय, ज्येष्ठा च कुण्डग्रामेशाय वीरजिनज्येष्ठभ्रात्रे नन्दिवर्धनाय दत्ता । सुज्येष्ठा चिल्लणा च सुरूपे कुमायौं सदाऽवियुक्ते कलावत्यौ शास्त्रमर्मज्ञे सरस्वत्याः प्रतिमूर्ती इवोपलक्षिते मिथो रममाणे सहैव देवार्चनपरे धर्मश्रवणोन्मुख्यौ सर्वमन्यदपि सममेव चक्रतुः ।
एकदा चैका स्थविरतापसी सुज्येष्ठा-चिल्लणाशोभितं कन्यान्तःपुरमागता धर्मं शौचमूलं वर्णयामास । तच्छ्रुत्वा च सुज्येष्ठोवाच-"शौचमशुभाश्रवात्मकतया पापहेतुरेव न पापनाशकम्" । एवं सुज्येष्ठ्या युक्त्या पराजितां तामन्त:पुरदास्यो जहसुः, कण्ठे गृहीत्वा निरवासयंश्च । ततो निर्गच्छन्ती च सा तापसी दध्यौ"पाण्डित्यगर्वितामिमां प्रचुरासु सपत्नीषु दुःखभाजं करोमि" । ततः सा पिण्डस्थध्यानेन सुज्येष्ठारूपं मनसि विधाय पटे लिखित्वा राजगृहं गत्वा श्रेणिकाय दर्शयामास । तां दृष्ट्वा च श्रेणिकस्तत्सौन्दर्यं बहु वर्णयित्वाऽपृच्छत्-"इयं सुन्दरी त्वया स्वप्रतिमया रूपं दृष्ट्वा वा पटे लिखिता" ।
ततस्तापस्यूचे-"दृष्टमेवेदं रूपं मया लिखितम्" । ततश्चित्रस्थामपि तां दृष्ट्वा जातानुराग: कस्यां नगर्यां कुत्र वंशे कस्येयं पुत्री
किमाख्या च, कां कलामियं जानाति, अस्याः पाणिग्रहो जातो न वेति पप्रच्छ श्रेणिकः । ततस्तापसी तस्याः सर्वं वृत्तं प्रश्नानुसारेण वर्णयित्वा तया विवाहार्थं नृपं प्रेरयामास । ततो नृपस्तापसी विसृज्य दूतमनुशिष्य सुज्येष्ठाप्रार्थनानिमित्तं चेटकं प्रति प्रेषयामास । दूतोऽपि वैशाल्यां गत्वा नृपं नत्वा मगधेशस्त्वत्तः सुज्येष्ठां याचते इत्युवाच । ततश्चेटक उवाच-"तव प्रभोर्न स्वरूपपरिचयः, कथमन्यथा वाहीककुलोद्भवोऽपि हैहयवंशोद्भवां कन्यां वाञ्छति । समानकुलयोरेव विवाहो युज्यते, तच्छ्रेणिकाय कन्यां न दास्यामि, याहि" । प्रत्यागताद् दूतात् तज्ज्ञात्वा च श्रेणिकः खेदं जगाम ।
ततस्तत्रस्थोऽभयकुमार उवाच-"पितः ! मा खिद्यस्व, युष्माकं मनोरथं पूरयिष्यामि" । एवमुक्त्वा गृहं गत्वा कलाकुशलोऽभयः फलके श्रेणिकरूपमालिख्य गुटिकया स्ववर्णस्वरभेदं विदधे । ततो वणिग्वेशं गृहीत्वा वैशाली गत्वा चेटकनृपान्त:पुरसमीपे आपणं चकार । तत्र च सोऽन्तःपुरचेटीनामधिकं द्रव्यं ददौ । तथा पटे लिखितं श्रेणिकं नित्यं पूजयामास । दास्या पृष्टश्च"अयं मम नृपः श्रेणिक" इत्युवाच । विस्मिता दास्यश्च सुज्येष्ठायै श्रेणिकस्य यथादृष्टमप्रतिमं रूपं कथयामासुः । तद्रूपदर्शनकौतुकात् सुज्येष्ठया प्रेरिता च दासी गत्वाऽऽग्रहादभयतस्तच्छ्रेणिकचित्रमादाय तां दर्शयामास । तदनुपमं रूपं दृष्ट्वा च तत्र लीना क्षणं स्थित्वा रहसि गत्वा सुज्येष्ठा दासीमुवाच-"फलके यस्येदं रूपं तं पतित्वेनेच्छामि, कोऽत्र तद्घटक: स्यात् ? एनं पतित्वेनाऽप्राप्य च मम हृदयं भेत्स्यते, तस्मादिह क उपाय: ? अथवैतद्रूपपूजको वणिगेवाऽत्रोपायः । तन्मत्कार्यं साधयितुं तं प्रसादाय । तदुक्तं चाऽऽगत्य निवेदय" ।

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147