Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
पुरुष-गद्यात्मकसारोद्धारः
पुत्रोऽभूत् । तस्मिन् जाते च धनदेवो विपन्नवान् । लोकाचारवशाच्चाSभार्यो मौर्यको विजयदेवां स्वभार्यां चकार । क्रमाच्च मौर्यस्य विजयदेवायां मौर्यपुत्र इति नाम्ना प्रथितः पुत्रोऽभवत् ।
९०
तथा विमलापुर्यां (मिथिलापुर्याम्) देवाख्यब्राह्मणस्य जयन्त्यां पन्यामकम्पितो नाम पुत्रो बभूव । कोशलापुर्यां वसुनामद्विजस्य च नन्दायां भार्यायामचलभ्राता नाम पुत्रोऽभूत् । वत्सदेशे तुङ्गिकाख्ये सन्निवेशे दत्ताख्यद्विजस्य करुणायां पत्न्यां मेतार्यो नाम सुतोऽभवत् । तथा राजगृहनगरे बलाख्यविप्रस्य भद्रायां भार्यायां प्रभासो नाम सुतोऽभवत् । ते एकादशाऽपि शास्त्रस्य पारदृश्वानो गौतमाद्या उपाध्यायाः शिष्यैः परिवृता आसन् ।
***
अपापायां नगर्यां यष्टुकामो विप्रः सोमिलश्च तान् यज्ञकर्मनिपुणान् श्रद्धयाऽऽनिनाय । तत्र गौतमो वीरं विवन्दिषून् सुरानागच्छतोऽवलोक्य द्विजानुवाच - "अमी देवा मन्त्रेणाऽऽहूता दृश्यरूपा इह यज्ञे समागच्छन्ति, तद्यज्ञस्य प्रभावं पश्यत" । किन्तु चाण्डालगृहमिव यज्ञवाटं त्यक्त्वा समवसरणं प्रति देवेषु गच्छत्सु लोकोऽवोचत् - "अतिशयशाली सर्वज्ञ उद्याने समवसृतः । तं नन्तुममी देवाः पौराश्च प्रमुदिता यान्ति" । तच्छ्रुत्वा सर्वज्ञेत्यक्षरमाक्रोशमिवाऽ सहिष्णुरिन्द्रभूतिः क्रोधात् स्वान् जनानवादीत् - "आम्रं त्यक्त्वा मरुवासिनः करीरमिव मां त्यक्त्वा जनाः पाखण्डिनं यान्ति, धिक् । ममाऽप्यग्रे कोऽपि सर्वज्ञोऽस्ति किम् ? जना मूर्खास्तं यान्ति, खलु यान्तु | अमी देवाः कथं यान्ति ? नूनमस्य कोऽपि महान् दम्भः । तद्देवानां मानवानां च पश्यतामस्यैषोऽहं सर्वज्ञतागर्वमपहरामि " ।
दशमं पर्व पञ्चमः सर्गः
अथैवं स गर्वादुक्त्वा शतपञ्चकशिष्यपरिवृतः समवसरणे वीरजिनमुपययौ । तत्र च प्रभोः ऋद्धिमप्रतिमं तेजश्च दृष्ट्वा विस्मित इन्द्रभूतिः स्थितः । ततो वीरजिनो भो ! इन्द्रभूते ! गौतम ! स्वागतमिति सुधामधुरया वाचोवाच । ततो गौतमो दध्यौ"किमसौ मम गोत्रं नाम च वेत्ति ? यद्वा लोकप्रसिद्धं मां को न वेत्ति ? यद्ययं मम मनःस्थं संशयं वक्ति च्छिनत्ति च ज्ञानेन तदाऽऽश्चर्यम्" ।
तदा वीरजिनस्तमुवाच - "जीवोऽस्ति न वेति तव संशयोऽस्ति, किन्तु चैतन्यलक्षणेन जीवोऽस्त्येव । यदि पुण्य-पापभाग् जीवो न स्यात् तव यज्ञदानादिकं निर्निमित्तं स्यात्" । एवं प्रभोर्वचः श्रुत्वा स इन्द्रभूतिर्मिथ्यात्वेन सहैव सन्देहं त्यक्त्वा वीरजिनं प्रणम्य चोवाच - " मन्दधीरहं त्वत्परीक्षार्थमिहाऽऽगतस्त्वया साधु बोधितोऽस्मि । दुष्टमपि मामद्य भवविरक्तं प्रव्रज्यादानेनाऽनुगृहाण " । ततो वीर जिनस्तमाद्यं गणधरं ज्ञात्वा शिष्यपञ्चशतीसहितं स्वयं प्रव्राजया
मास ।
ततः कुबेरेणौपढौकितं धर्मोपकरणं गृह्णन् निःसङ्गो गौतमो दध्यौ - "निरतीचारव्रतपालने यद्येतदुपयुज्यते तद्धर्मोपकरणं वस्त्रपात्रादिकं ग्राह्यमेव । अन्यथा छद्मस्थैः षड्जीवकाययतनातत्परैः कथं प्राणिदया सम्यक् पालयितुं शक्यते ? यदुद्रमादिशुद्धं गुणवच्च तद् गृहीतमहिंसासाधनमिति तद् ग्राह्यमेव । ज्ञानादियुक्त आद्यन्तमध्येषु शुद्धं सूत्रार्थं साधयेत् । यस्त्वज्ञानी जनोऽत्र परिग्रहं चिन्तयति स हिंसक एव । धर्मोपकरणे परिग्रहधीर्दुष्टा । नहि विना धर्मोपकरणं जलकायादिविविधजन्तूनां त्राणसम्भवः । धृतोपकरणोऽपि मनो

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147