Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
पुरुष-गद्यात्मकसारोद्धारः
सभामाजगाम । शक्रश्च तं दृष्ट्वा सद्यो विमुखो भूत्वा देवानुवाच“भोः सुरा ! अयं कर्मचाण्डालः सङ्गमो द्रष्टुमनर्हः, अनेन प्रभुर्बहु कदर्थितः । भवादभीतोऽयं मदप्यभीतः । अर्हन्तो नाऽसाहाय्यात् तपः कुर्वन्ति, तेनोपसर्गकाले नाऽसौ शिक्षितो मया । अयं पापो नाऽत्र स्थातुमर्हति । तदसावस्मात् कल्पाद् निर्वासनीयः " । एवमुक्त्वा शक्रः क्रुद्धो वज्रेणाऽद्रिमिव सङ्गमं वामपादेन जघान । ततः स शक्रभटैरायुधैर्हन्यमानो देवाङ्गनाभिराक्रुश्यमानः सामानि - कैर्हस्यमानोऽवशिष्टैकसागरोपमजीवितो यानकाख्यविमानेन मेरुशिखरं जगाम । सङ्गमस्य महिष्यश्चाऽपि शक्राज्ञया तमनुगच्छन्ति स्म । तस्य सकलमन्यं परिवारं शक्रो गमनाद् न्यवारयत् ।
७२
अथ द्वितीये दिने वीरजिनः पारणार्थं तत्र गोकुले प्राविशत् । तत्रैका गोपालिका स्थविरा भक्त्या प्रभुमुषितेन परमान्नेन प्रत्यलाभयत् । तदानीं देवाश्चिराज्जातेन प्रभोः पारणेन प्रसन्नास्तत्र पञ्च दिव्यानि चक्रुः । ततो विहृत्य च प्रभुरालभिकां पुरीं गत्वा प्रतिमया तस्थौ । तत्र विद्युत्कुमारेन्द्रो हरिनामा समुपेत्य प्रभुं प्रदक्षिणीकृत्य प्रणम्य चैवमवोचत् प्रभो ! अस्माकं सोढुमप्यशक्या उपसर्गास्त्वयाऽसह्यन्त तद्वज्रादपि दृढोऽसि । अधुनाऽल्पेनैवोपसर्गेण घातिकर्मचतुष्टयं परिशाटयित्वाऽचिरादेव केवलमाप्स्यसि " । एवमुक्त्वा स विद्युत्कुमारेन्द्रः प्रभुं भक्तितः प्रणम्य स्वस्थानं जगाम ।
***
अथ प्रभुस्ततो विहृत्य श्वेतवीं पुरीं ययौ । तत्र विद्युत्कुमारेन्द्रो हरिसहः समुपेत्य प्रभुं वन्दित्वा हरिवत् कीर्त्तयित्वा च स्वं धाम जगाम । ततश्च विहृत्य प्रभुः श्रावस्त्यां गत्वा प्रतिमया तस्थौ । तस्मिन् दिने च तत्र नगरे लोकैर्महाडम्बरपूर्वकं स्कन्द
दशमं पर्व चतुर्थः सर्गः
रथयात्रामहोत्सवः प्रारब्धोऽभूत् । पौराः प्रतिमास्थं प्रभुमतिक्रम्य चैत्यपूजापात्रमादाय स्कन्दं प्रति ययुः । तत्र च स्कन्दप्रतिमां स्नपयित्वा पूजयित्वा च यथाविधि रथमध्यारोहयितुं प्रवृत्ताः ।
तदानीं च शक्रः प्रभोविहारक्रमं चिन्तयन्नवधेस्तथाविधं प्रभुं पौरांश्च ददर्श । ततः प्रभोरतिक्रमणनिमित्तं जनेभ्यः कुपित: शक्रस्तत्राऽऽजगाम । तेनाऽधिष्ठिता च स्कन्दप्रतिमा यन्त्रपुत्तलिकेव प्रभुं प्रत्यचालीत् । " अहो ! अयं स्कन्दः स्वयं रथमारोक्ष्यती 'ति वदत्स्वेव लोकेषु सा प्रतिमा प्रभुमुपेत्य त्रिः प्रदक्षिणीकृत्य नत्वा भूमौ निषद्य चोपासितुमारेभे । ततो लोका "अस्य देवस्याऽप्ययं पूज्यः, तदस्य प्रागस्माभिः कृतोऽतिक्रमोऽनुचित" इति ब्रुवन्तः सविस्मयानन्दमग्नाः प्रभोर्महिमानं चक्रुः ।
अथ प्रभुस्ततो विहृत्य कौशाम्बीं जगाम । तत्र च प्रतिमास्थं प्रभुं सूर्यश्चन्द्रश्च सविमान उपेत्य सुयात्राप्रश्नपूर्वकं भक्त्या ववन्दा । ततश्च विहृत्य प्रभुर्वाराणसीं गतः शक्रेणाऽभ्येत्य भक्त्या वन्दितः । ततो विहृत्य च प्रभुं राजगृहे गतं प्रतिमास्थमीशानेन्द्रोऽभ्येत्य भक्त्या सुयात्राप्रश्नपूर्वकं ववन्दे । ततो विहृत्य मिथिलापुर्यां गतश्च प्रभुर्जनकनृपेण धरणेन्द्रेण च कुशलप्रश्नपूर्वकं भक्त्या वन्दितः ।
अथ ततो विहृत्य वैशालीं गतस्य प्रभोर्व्रतग्रहणदिनादेकादशः प्रावृट्कालो जातः । तस्यां पुर्यां च प्रभुः समरोद्याने बलदेवचैत्ये चतुर्मासक्षपणभृत् प्रतिमया तस्थौ । तत्र च नागराजो भूतानन्दः समेत्य भक्त्या वन्दित्वा केवलज्ञानं समीपमुक्त्वा स्वं धाम जगाम । तत्र च पुरे परमश्रावको जिनदत्तो दयालुविभवहानेजीर्ण श्रेष्ठीति ख्यातो वसति स्म । तदुपवने बलदेवनिकेतने गतश्च

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147