Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
७४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स जिनदत्तो वीरजिनं प्रतिमास्थं दृष्ट्वा 'छद्मस्थ एव सर्वज्ञोऽस्ती'ति निश्चित्य च भक्त्या वन्दित्वा दध्यौ-"प्रभुरद्योपोषितः प्रतिमया स्थितोऽस्ति, श्वो मद्गृहे पारणं कर्ता चेत् तदा सुन्दरम्"। एवमाशया स प्रभुं चतुर्मासी यावद् नित्यं सेवयामास । चतुर्मास्यन्तिमदिने च स प्रभुं निमन्त्र्य स्वगृहं जगाम ।
पूर्वं स्वनिमित्तं सम्पादितानि प्रासुकान्येषणीयानि च चिन्तयित्वा स जिनदत्तः प्राङ्गणे जिनागमनं प्रतीक्षमाणः स्थित एतानि भोज्यानि स्वामिने दास्यामीत्यचिन्तयत्। धन्योऽहं यद् मद्गृहे जिनः पारणं करिष्यति, तमागच्छन्तं समभिगत्य त्रिः प्रदक्षिणपूर्वकं वन्दिष्ये, तदिदं ममाऽपुनर्भवाय भविष्यतीत्येवमादि च चिन्तयन् सशुचिमानस्तस्थौ । प्रभुश्च तावदभिनवश्रेष्ठिनो गृहं जगाम । धनमदमत्तश्च स श्रेष्ठी मिथ्यादृष्टिश्चेटी भिक्षादानायाऽदिशत् । दारुदर्वीकरा च सा कुल्माषानानीय प्रभोः प्रसारिते करपात्रे क्षिप्तवती । तदानीं च देवैर्दुन्दुभिर्वादिता, वस्त्रोत्क्षेपश्च कृतः, पञ्चदिव्यानि च कृतानि । लोकैः पृष्टश्चाऽभिनवश्रेष्ठी माययोवाच"मया स्वयं पायसेन प्रभुः पारणं कारितः" । अहो ! दानं सुदानमिति देवशब्दं श्रुत्वा च जना नृपाश्चाऽभिनवश्रेष्ठिनं मुहुर्मुहुः प्रशशंसुः ।
जीर्णश्रेष्ठी च स्वाम्यागमनं चिन्तयन् स्थितो देवदुन्दुभिध्वनि श्रुत्वा दध्यौ-"मां मन्दभाग्यं धिक्, मम मनोरथो विफलः। कथमन्यथा प्रभुर्मम गृहं विहायाऽन्यत्र पारणं चकार । प्रभुश्च पारणं कृत्वाऽन्यत्र जगाम ।
अनन्तरं च तत्रोद्याने केवली पार्श्वशिष्यः समाजगाम । नृपो जनाश्च गत्वा तं पप्रच्छु:-"नगर्यामस्यां कः पुण्यशाली जन: ?" जीर्णश्रेष्ठीति तेन कथिते च लोको जगौ-"तर्हि कथमसौ स्वामिनं
दशमं पर्व - चतुर्थः सर्गः न पारितवान्" अभिनवश्च पारितवान् । वसुधाराऽप्यभिनवश्रेष्ठिगहेऽभूत । तत्कथं न स पृण्यशाली" | ततः केवल्यवाच"जिनदत्तेन जिनो भावत: पारितः, तेन चाऽग्रे जन्मनि सोऽच्युतकल्पं गन्ता । यदि पारणकालेऽसौ तादृग्भाव: स्यात् तदा दुन्दुभिध्वनि नाऽऽकर्णयिष्यद् ध्यानवशात् केवलं च प्राप्स्यत् । अभिनवश्रेष्ठिना च शुद्धभावं विना जिन: पारितः । तेनैहिकं वसुधारारूपं फलं प्राप्तम्" । तच्छ्रुत्वा च स्मितो जनः स्वं स्वं धाम जगाम ।
अथ वीरजिनो ग्रामादिषु विहरन् सुंसुमारपुरं गत्वाऽशोकखण्डोद्यानेऽशोकवृक्षस्याऽधः शिलातले कृताष्टम एकरात्रिक्या प्रतिमया तस्थौ ।
अर्थतोऽत्र भरते विन्ध्यपादतलस्थे बिभेले सन्निवेशे पूरणो नाम धनाढ्यो गृहपतिर्बभूव । स एकदाऽर्धरात्रे दध्यौ मया पूर्वभवे नूनं महत् तप: कृतम् । येनेदृशी श्रीः सम्मानं च ममाऽस्ति । पूर्वकर्मणामेवाऽत्र फलं लभ्यते । ततो गृहवासं परित्यज्य स्वजनान् प्रतिबोध्य भविष्यद्भवे फलप्राप्त्यै तपश्चरिष्यामि । अष्टभिर्मासैर्वयसाऽऽयुषा च तत् कर्त्तव्यं येनाऽन्ते सुखमेधते" । एवं ध्यात्वा स प्रात: स्वजनान् भोजयित्वाऽऽपृच्छ्य च व्रतार्थं स्वस्थाने पुत्रं न्यस्य नाम्ना प्राणामं तापसव्रतं गृहीत्वा चतुःपुटं दारुमयं भिक्षापात्रमग्रहीत् ।
तद्दिनात् प्रभृत्येव च स सदा षष्ठान्यकरोत् । आतापनया चाऽन्वहमात्मानं तनूचकार । पारणादिने च स तच्चतुःपुटं पात्रमादाय मध्याह्ने भिक्षार्थं ययौ । प्रथमे पुटे क्षिप्तां भिक्षां पान्थादिभ्यो द्वितीयपुटक्षिप्तां काकादिभ्यस्तृतीयपुटस्थां जलचरादिभ्यश्च दत्त्वा चतुर्थपुटस्थां भिक्षां स राग-द्वेषौ विना स्वयमादत् । एवं स द्वादश

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147