Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
७६
७७
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः वर्षाणि बालतपो विधाय बिभेलसन्निवेशस्यैशान्यामनशनं प्रपद्य मासान्ते विपद्य बालतपःप्रभावाच्चमरचञ्चायां चमरेन्द्रो बभूव । ____ अथ जातमात्रस्तत्राऽवधिना भुवनान्तराणि पश्यन्नूक् सौधर्मेन्द्र वज्रभृतं सौधर्मावतंसे विमाने स्थितं महद्धि दृष्ट्वा जातकोप: स्वानवोचत्-"कोऽयमप्रार्थितप्रार्थको दुरात्मा निर्लज्जः, सुराधमो मम शिरसि स्थितः" । कृताञ्जलिभिः सामानिकाद्यैः सुरैर्महाबलश्चण्डाज्ञः सौधर्मकल्पेन्द्रोऽयमिति ज्ञात्वा चाऽत्यन्तं क्रुद्धश्चमर उवाच'मदीयपराक्रममविज्ञाय यूयं तं प्रशंसथ, तस्य पातनात् स्वबलं दर्शयिष्यामि । नहि कोऽप्युच्चस्थानस्थितिमात्रेण प्रभुर्भवति" । ततः सामानिका ऊचु:-'अयं पूर्वोपार्जितपुण्यैर्महर्द्धिविक्रमोऽस्ति देवेन्द्रः । त्वं च स्वपुण्यमात्रभिरस्माकं प्रभुर्जातोऽसि । पुण्यवशे विभवे ईर्ण्ययाऽलम् । देवेन्द्रे तव विक्रमव्यापारो हासाय पाताय च स्यात् । तच्छान्तिमेहि, स्वपुण्यफलं भुक्ष्व" । ___ ततश्चमरस्तानुवाच-"भीता भवन्तोऽत्रैव तिष्ठन्तु, अहमेकोऽपि तेन युद्धाय यास्यामि । सुरा-ऽसुराणां सोऽहमेव चेन्द्रः स्याम् । नोकस्मिन् कोशे खड्गद्वयं युगपत् तिष्ठति" । एवं स्वं विकत्थमान: स समुत्पतिष्णुरचिन्तयत्-"एते सामानिका मम हिता: सत्यवाचोऽपि स्युः । दैवात् पराजितस्य मम कः शरणं स्यात् ?"
__ एवं विमृश्याऽवधि प्रयुज्य सुंसुमारपुरे वीरप्रभुं प्रतिमास्थं दृष्ट्वा तमेव शरणं निश्चित्योत्थाय चमरस्तुम्बालयाख्यामायुधशालां जगाम । तत्र स परिघं गृहीत्वा चमरचञ्चया नगर्या निर्गत्य वीरजिनमुपनम्य परिघं मुक्त्वा नत्वोवाच-"प्रभो ! त्वत्प्रभावेण शक्रं जेष्यामि, उपरि स्थितः स मां बाधते" । ततः पुनः परिघमादायैशान्यां गत्वा लक्षयोजनमानं तनुं विकृत्य भयङ्कर
दशमं पर्व - चतुर्थः सर्गः विशालाकृतिर्गत् सौधर्मेन्द्रं प्रति समुत्पपात । क्षणाच्छक्रमण्डलं प्राप्य त्रस्तैः पलायितैः कुपितैर्विस्मितैश्च सुरैर्दृश्यमानश्चमर एकं पादं पद्मवेद्यामपरं सुधर्मायां च निधाय परिघेणेन्द्रकीलं त्रिस्ताडयित्वा भ्रकुटीकुटिलाननः शक्रमुवाच-"विटानामिवैषां देवानां समूहेन गर्वितस्त्वं किं ममोपरि वससि ? अधुनैव त्वामधः पातयामि । कि चमरेन्द्रं मामप्रतिमबलं न जानासि?"
शक्रश्च तादृशवचनमश्रुतपूर्वो विस्मित: स्मयते स्म । अवधेश्च शक्रस्तं चमरं ज्ञात्वा रे ! पलायस्वेति ब्रुवन् विकटभ्रुकुटिर्वज्रमुत्पाट्य चिक्षेप । चमरश्च वज्रमागच्छन्तं सूर्यमुलूक इव द्रष्टुमप्यक्षमः शिरसि पादौ कृत्वेव वीरजिनं शरणं प्रपित्सुः पलायामास । क्षणेन च तादृङ् महातनुर्लघुदेहो जातः । वज्रश्च तमनुययौ ।
इतश्च शक्रो वज्रं मुक्त्वा सद्यश्चिन्तयामास-"असुराणामिह स्वतः समागमने न शक्तिः । तदसौ जिनं तच्चैत्यं मुनि वा कथमपि ध्यात्वा प्राप्तशक्तिरिहाऽऽगतः स्यात्" । एवं विमृश्याऽवधि प्रयुज्य वीरप्रभावादागतचमरं वीरजिनं प्रति गच्छन्तं ज्ञात्वा हा हा हतोऽस्मीति क्रन्दन् वज्रमार्गेण लघु धावमानो ययौ । तत्राऽग्रतश्चमरस्तत्पृष्ठतो वगं तत्पृष्ठतश्च शक्रो ययौ । पश्चात् प्रस्थितोऽपि चेन्द्रो बलवत्त्वाद् वेगेन तयोः समीपस्थो जातः । चमरश्च वज्ररनुस्रियमाणो वीरजिनं प्रतिमास्थं शरणं शरणमिति पूत्कुर्वन् प्राप्य कुन्थुवत् सूक्ष्मो भूत्वा तत्पादयोः प्राविशत् ।
शक्रश्च वीरजिनपादयोश्चतुरङ्गुलमस्पृष्टं तं वज्रं गारुडिकः सर्पमिव मुष्ट्याऽग्रहीत् । तथा वीरप्रभु त्रिःप्रदक्षिणीकृत्य नत्वा कृताञ्जलिर्जातं वृत्तं निवेद्यैशान्यां स्थित्वा क्रोधनाशाय वामपादेन

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147