Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
६८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पूर्ववदेवाऽक्षुब्धे स्थिते स दुरभिसन्धिः सुरस्तीक्ष्णदंष्ट्रान् नकुलान् विचकार । ते नकुलाश्च खिखीतिशब्दायन्तो दशनैर्विदार्य प्रभुशरीराद् मांसखण्डानकृन्तन् । तथा सत्यपि ध्यानादचलिते प्रभौ मोघश्रमः स सुरः प्रभुमापादमस्तकं विकृतैर्भयङ्करैर्दीर्घभोगैर्भोगिभिरवेष्टयत् ।
तेषु सर्वेष्वपि श्रान्तेषु स कुबुद्धिर्देवो वज्रदन्तान् मूषकान् विचकार । ते मूषकाश्च प्रभोरङ्गानि नखदन्तादिभिर्ददंशुः। क्षते मूत्रणेन कृत्वा क्षारं निचिक्षिपुश्च । ततोऽपि विफलमनोरथः स सुराधमो भयङ्करं गजरूपं विकृत्याऽधावत । प्रभुं शुण्डाग्रेण गृहीत्वा च स प्रमत्तो गजः प्रभुं नभसि चिरमुल्लालयित्वा"ऽसौ विशीर्यकणशो भवत्वि"ति दुराशयेन दन्तावुत्क्षिप्य नभस: पतन्तं प्रतीच्छति स्म । भूमौ पतितं च प्रभुं स दन्ताघातेन मुहुर्मुहुविध्यति स्म । एवमपि स्थिरध्यानस्थे प्रभौ स करिणीं विचकार । सा च प्रभुं दन्ताभ्यां विभिद्य विषेणेव स्वशरीरजलेन सिषेच ।
पुनश्च स सुरः करेणुद्रव्यादेव विकृताकारं ज्वालाजालभीषणं विवृतास्यं पिशाचं विचकार । स पिशाचश्च कृताट्टहासश्चर्मवस्त्रकत्रिकाधरः प्रभुमुपाद्रवत् । तस्मिन्नप्युपशान्ते च स देवः क्रोधाध्मातो व्याघ्ररूपं विचकार । स च व्याघ्रः पुच्छं चालयन् बूत्कारदारुणो दंष्ट्राभिर्नखैश्च प्रभुशरीरं पीडयामास । तस्मिन् व्याघ्रऽपि विफले स देवहतक: सिद्धार्थनृपरूपं विचकार । "भवता किमेतदतिदुष्करमारब्धं, प्रव्रज्यां त्यज, अस्माकं प्रार्थनां न मोघां कुरु, मां वार्धकेऽशरणं नन्दिवर्धनस्तत्याजे"त्युवाच च । तेन सुरेण विकृता त्रिशलाऽप्येवं मुहुर्मुहुर्विललाप । तयोविलापैरप्यचलिते प्रभौ स दुर्धीः सुरः स्कन्धावारं विकृतवान् । तत्र च पाचक ओदनपाकार्थं चुल्लीस्थाने शिलां विहाय प्रभोः पादौ कृत्वा
दशमं पर्व - चतुर्थः सर्गः पाकस्थाली न्यवेशयत् । तथा तेन तत्क्षणं ज्वालितोऽग्निः प्रभोः पादमूले प्रजज्वाल । तेन तप्तस्याऽपि प्रभोः स्वर्णस्येव न श्रीहानिर्जाता ।
ततः स देवहतको घोरारावं चाण्डालं विचकार । स चाण्डालश्च वीरजिनस्य कण्ठे कर्णयोर्भुजयो वयोश्च लघुपक्षिपञ्जराणि लम्बयामास । तेन च प्रभोः शरीरं लम्बितपक्षिचञ्चु-नखाघातैविदीर्णं पञ्जरमिव छिद्रशतसङ्कलं जातम् । तेनोपसर्गेणाऽप्यक्षुब्धे प्रभौ स देवो महोत्पातकरं तीव्रवेगं झज्झावातं विचकार । स वातश्च वृक्षानुन्मूल्य नभसि क्षिपन् पांसुभिावापृथिव्यौ पूरयन् प्रभुमुत्पाट्योत्पाट्य पातयति स्म । प्रभुश्च तथाऽपि ध्यानाद् न चचाल ।
ततः स सुर आवर्तिमहाव्रातं विकृत्य चक्रस्थमृत्पिण्डमिव प्रभुं भ्रमयामास । तेनाऽपि च प्रभुन चकम्पे । तत: स सुराधमो दध्यौ-"अयं वज्रवदृढमना: कथमपि न क्षुभ्यति, अहं च भग्नवाक् कथं सुधर्मां यामि । अस्य प्राणनाशेनैव ध्यानं भक्ष्यति नाऽन्यथा" । एवं ध्यात्वा स सङ्गमसुरः कालचक्रं विकृत्य लौहभारसहस्रघटितं रावण: कैलासमिवोद्धृत्य प्रभोरुपरि चिक्षेप । तच्चक्रं च ज्वालाजालैर्भयङ्करं समुद्रे वडवानल इव प्रभोरुपरि पपात । तच्चक्रप्रहारतश्च प्रभुराजानु पृथिव्यामन्तर्मग्नवान् । एवं स्थितोऽपि प्रभुस्तस्येदं कर्म शुशोच ।
अथ सुरो दध्यौ-"अयं कालचक्रहतोऽपि न विपन्नवान् । तदसौ न शस्त्रास्त्रसाध्यः । कदाचिदनुकूलैरुपसर्गः क्षुभ्येत्" । एवं विचार्य च देवोऽनुकूलानुपसर्गाश्चकार । स दुष्टमतिर्देवस्तत्क्षणं प्रकाशमानदिशं पक्षिरवमनोहरं प्रातःकालं विचकार । प्रभुश्च तां दैवीं

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147