Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
५६
दशमं पर्व - तृतीयः सर्गः कर्मनिर्जरणं धर्मध्यानं प्रावृतत् । तेन च वीरजिनस्य सर्वलोकावलोकनमवधिज्ञानमभूत् । चरमतीर्थकरस्य देवभवे सहजमवधिज्ञानमेकादशाङ्गीसूत्रार्थधारकत्वं चाऽभवत् । सा कटपूतना च रात्र्यन्ते शान्तकोपा पश्चात्तापयुता प्रभुं भक्त्या पूजयित्वा निजं स्थानं जगाम ।
प्रभुश्च दीक्षायाः षष्ठीं चतुर्मासी गमयितुं भद्रिकापुर्यां गत्वा तपःपरस्तस्थौ । गोशालश्चाऽपि तत्र षष्ठमासादनन्तरं प्रभोर्मिलितः । मुदितश्च स प्रभुं सेवमानः पूर्ववत् तस्थौ । प्रभुश्च विविधाभिग्रहपूर्वकं चतुर्मासक्षपणं कृत्वा वर्षाकालेऽतीते नगर्या बहि: पारणकं चकार
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ प्रभु-रजिनो वैशाल्यां गत्वा कर्मारशालायां जनाननुज्ञाप्य प्रतिमया तस्थौ । तत्र च तदानीं चिराद् रोगी कश्चिल्लौहकारो नीरोगतां प्राप्तः शुभे दिने स्वजनेन सहाऽऽजगाम । तत्राऽग्रे प्रभुं दृष्ट्वा च सोऽचिन्तयत्-"प्रथमदिन एव मम पाखण्डिदर्शनरूपमशकुनं जातं, तदिदमशुभमिहैव पातयामि" । एवं विचिन्त्य सोऽयोघनमुद्यम्य प्रभुं हन्तुमधावत । तदानीं च शक्रः क्व स्वामीति ज्ञातुमवधि प्रयुज्य तं लौहकारं प्रभुं जिघांसुं दृष्ट्वाऽऽगत्य स्वशक्त्या कर्मारस्य शिरस्येव तमयोघनमपातयत् । तेन च महता प्रयत्नेन रोगमक्तोऽपि स कारः पञ्चत्वं प्राप। शक्रश्च प्रभं प्रणम्य निजं धाम जगाम ।
अथ प्रभुस्ततो विहृत्य ग्रामाकसन्निवेशं प्राप्य बिभेलिकोद्याने बिभेलिकाख्ययक्षायतने कायोत्सर्गेणाऽस्थात् । पूर्वजन्मन्यवाप्तसम्यक्त्वश्च स यक्षो दिव्यैः पुष्पादिभि: प्रभुं पूजयामास । ततो विहृत्य च प्रभुः शालिशीर्षं ग्रामं प्राप्योद्याने प्रतिमया तस्थौ । तदा च माघमासः प्रावर्त्तत । तदा च ग्रामे त्रिपृष्ठजन्मनि प्रभोर्भार्या विजयवती बाणमन्तरिकाख्या कटपूतना बभूव । सा च तत्र जन्मनि सम्यक् सन्तोषमप्राप्ताऽमर्षेण मृत्वा भवान् भ्रान्त्वा मनुष्यजन्म प्राप । तत्र बालतप: कृत्वा तत्र ग्रामे व्यन्तरी जाता ।
पूर्ववैराच्च सा प्रभोः पुरस्तापसीरूपं विकृत्य जटावल्कलधारिणी तुषारजलेन शरीरमायित्वा प्रभोरुपरि स्थिता वातं विकृत्याऽङ्गानि कम्पयामास । तेन च प्रभोरुपरि दुःसहा जलबिन्दवः पेतुः । जटाग्राद् वल्कलाग्राच्च पतिता जलबिन्दवः प्रभुं पीडयामासुः । तं शीतोपसर्ग सहमानस्य प्रभोश्च विशेषत:
इति दशमे पर्वणि श्रीमहावीरप्रथमषड्वर्षछास्थविहार
वर्णनात्मकः तृतीयः सर्गः ॥३॥

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147