Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
दशमं पर्व - तृतीयः सर्गः कपिवत् कौतुकप्रियत्वाद् मौनिनावास्थताम् । ततः स कालहस्ती गोशालं प्रभुं च बद्ध्वा भ्रातुरार्पयत् । मेघश्च सिद्धार्थसेवकः प्रभु दृष्टपूर्वी क्षमयित्वा मुमोच ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत: सिद्धार्थस्तमुवाच-'साधु निहन्यसे, तत्र च तवाऽङ्गचापलमेव निमित्तम्" ।
___ अथ प्रभुः कायोत्सर्ग पारयित्वाऽऽवर्त्तग्रामं गत्वा बलभद्रमन्दिरे प्रतिमया तस्थौ । तत्राऽपि गोशाल: पूर्ववदेव बालान् भीषयामास । तत्पितृभिश्च तथैव मत्तगर्दभवत् कुट्टितः । तेषु गतेषु चाऽपि गोशाल: स्वभावस्य दुर्जयत्वात् पुनर्बालांस्तथैव भीषयामास । तत: कुपितास्तत्पितरः समागत्य 'अस्य कुट्टनेनाऽलम्, अस्य स्वाम्येव कुट्टनीयो य एनं न निवारयती"ति मिथो विचार्योत्क्षिप्तलगुडा वीरजिनं प्रत्यधावन् । तदाऽर्हद्रक्तेन तत्रस्थेन व्यन्तरेणाऽधिष्ठितां तन्नाशाय क्रोधादुत्सीरां बलभद्रप्रतिमां दृष्ट्वा भीता विस्मिताश्च पादयोः पतित्वा स्वं निन्दन्तः प्रभुं क्षमयामासुः ।
अथ प्रभुस्ततो विहृत्य चोराकसन्निवेशनं गत्वा विजने प्रतिमया तस्थौ । गोशाले च भिक्षार्थं गन्तव्यं न वेति प्रभुं पृष्टवति सिद्धार्थ उवाच-"अस्माकमद्योपवासो वर्त्तते" । ततो गोशालो बुभुक्षितो भिक्षार्थं ग्रामं प्रविष्टो गोष्ठीभक्तं पच्यमानं दृष्ट्वा भिक्षासमयो जातो न वेति प्रच्छन्नः प्रतीक्षते स्म । तदानीं च तद्ग्रामे महच्चोरभयमभवत् । ग्राम्याश्च प्रच्छन्नं पश्यन्तं गोशालं चौरोऽयमिति सम्भाव्य भृशमकुट्टयन् । ततो गोशाले क्रुधा "मम धर्मगुरोस्तेजसा तपसा वा शीघ्रममीषामयं मण्डपो दह्यतामि"ति शापं दत्तवति प्रभुभक्तैर्व्यन्तरैः स मण्डपो दग्धः ।
अथ वीरजिन: कलम्बुकं सन्निवेशमगात् । तत्र च मेघः कालहस्ती च द्वौ भ्रातरौ शैलपती अभूताम् । तदानीं च कालहस्ती ससैन्यश्चौरमनुधावमानः सगोशालं प्रभुमागच्छन्तं दृष्ट्वा चौराविमावित्याशङ्कय कौ युवामित्यपृच्छत् । प्रभुश्च मौनित्वाद् गोशालश्च
अथ प्रभुरवधे"बहुकर्मनिर्जरणीयमवशिष्यते, सहायान् विना च तद् न शीघ्रं क्षय्यम् । आर्यदेशे च सहाया दुर्लभाः, तदनार्यदेशेषु विहरणीयमि"ति विचिन्त्य स्वभावात् क्रूरपुरुषं लाटदेशं प्रविवेश । तत्र च प्रभुं केचिद् मुण्ड इति जघ्नुः, केचिच्च गूढपुरुष इत्यधरन्, केचिच्च दस्युरयमिति बबन्धुः, केचित् कुतूहलात् स्वामिनं प्रति सारमेयान् मुमुचुः । एवं लोका: प्रभुं यथारुच्युपदुद्रुवुः । प्रभुश्च तैरुपसर्गः कर्मक्षपणादमोदत । गोशालोऽपि च प्रभुमनुसरन् बन्धनताडनादिकाः सर्वा वेदना: सेहे । एवं तत्र प्राचुर्येण कर्मनिर्जरां विधाय कृतकृत्य इव प्रभुः पुनरार्यदेशमभिजगाम ।
अथाऽऽर्यदेशं प्रति गच्छन्तं प्रभुं पूर्णकलशग्रामान्तिके लाटदेशं प्रविक्षन्तौ द्वौ चौरौ दृष्ट्वा दुःशकुनमेतदिति जिघांसयोद्यतासी अधावताम् । तदानीं च शक्रः कथमद्य स्वामी वर्त्तते इति चिन्तापरोऽवधिना प्रभुं हनिष्यन्तौ तौ तस्करौ दृष्ट्वा सद्यो वज्रेण जघान । ततः प्रभुः क्रमाद् भद्दिलपुरं गत्वा चतुर्मासोपवासेन वर्षाकालं गमयामास ।
अथ प्रभुः पारणां कृत्वा विहारक्रमतः कदलीसमागमाख्यं ग्रामं प्रापत् । तत्र चाऽथिभ्यः सदाव्रतभोजनं दीयमानं दृष्ट्वा गोशाल उवाच-"प्रभो ! अत्रैहि, भुज्यताम्" । तत: सिद्धार्थ उवाच

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147